पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/319

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

$oč पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगत्वांने उष्णेत्पथो(Dचगमनाद्रुरुभारेण वां पुनः । कर्मणार्यातप्रयोगद्वा हरतो वा बृहदुमान्। एतैर्निदानैनगस्य शरीरमुपतप्यते । ततः प्रसिच्यते दानं दुर्गन्धिवममुं(थु) ऋप । तं तु संतापजं विद्यान्मदं वारणविक्रमम् । विविधैस्तु शिरोरोगैर्मूत्ररोगेण वा यदि ॥ शुद्धपाकलहेतुत्वाद्वयाधिना वारणे मदः | विविधाभिर्विधाभिर्यः पुष्ठो माद्यति वारणः ॥ स मद: पैत्तिको राजन्निर्दिष्ठः परिपाटित: । पाणिता विधया नागा न वञ्या बल३ाालिन: । मद्स्य जनने सम्यग्भेषज्ञैः संप्रयोजितैः । उपधानात्प्रभिद्यन्ते वारणाः पृथिवीपते ॥ इौर्यज्ञोऽपि ”” * * * * * * * * sees • * * * * * * * * * * * was e = ** छ्पं प्रार्थयमानस्य युध्यमानस्य वा युधि ॥ पश्यन्तस्तस्य सैन्यस्य विजयं देिव्यचक्षुषः । मदं ग्रह्णाति मातङ्गः स हेतुर्वैिजये क्षणम् । इत्येते बहुधा प्रोक्ता गजानां मदहेतवः । कात्स्न्यॆन तु महाराज यथोक्तं ब्रह्मवादिभिः । अतः परं प्रवक्ष्यामि चतुर्णामपि भेषजम् । वातप्रभिन्न विज्ञाय चिकित्सां संप्रयोजयेत् ॥ पञ्चभिलैवणैः सार्धं पाययेत्तं मुस्वोदकम् । तीक्ष्णांश्व कवलान्दद्याद्वारणाय महीपते ॥ वातिकात्स मदाद्राजन्मुच्यते वै न संशयः । दध्यम्लमथ वातानेः (?) क्रमाचूर्णं च पाययेत् ॥ एतेनापि च योगेन मुख्यते वातिकान्मदात् । भूद्धकोष्ठाय दातव्यं जलपानं महीपते ॥ यवसानि विचित्राणि मृदूनि हरितानि च । फाणितेनोपदिग्धानि (?) कवलान्संप्रदापयेत् ॥ इति वातप्रभिन्नस्य चिकित्सा संप्रकीर्तिता । अथ पित्तप्रभिन्नस्प चिकित्सा संप्रंवक्ष्यते ॥ १ क. °प्रचक्षते ।