पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/318

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ १ प्रभिन्नाध्यायः ] . इस्लयायुर्वेदः । । * ०७ पुरीषं वमथुर्धानं रक्तमेवोपजायते । कटाभ्यां भिद्यते पूर्व निदाघे चापि ग्राद्यति ॥ पैत्तिकस्य तु लिङ्गनि सर्वाणि कुरुते गजः । इत्येतल्लक्षणं प्रोतं मदे वै शोणितात्मके ॥ अत ऊध्र्व प्रवक्ष्यामि संविपातात्मकं नृप । पूर्वोक्तानां मदानां तु लक्षणं सांनिपातिकम् ॥ क्षुत्पिपंीसोष्णशीतानां सहिष्णुर्भवति द्विपः । दुःस्थानमथ दुःशय्यां सततं सहते गजः ॥ प्रतिनम्याभिनमति विनमत्युन्नमत्यपि । नाभिनन्दति चाssहार('मिष्ठं च) स्वादुमेव च ॥ व्यामिश्नमतं जानीयान्मिश्नगन्धं मदं नृप । इत्पेतत्संनिपातेन पभिन्नस्य तु लक्षणम् ॥ मत्तेन जनितायां तु यस्तु मत्तेन जायते ।.. पौर्णमास्यां प्रपद्येत मन्दमन्दगुणैर्युतः ॥ जानीयात्तं तु राजेन्द्र मदं झभिजनाभिधम् ॥ बहुपुष्पसमृद्धानि कोकिलाभिरुतानि च । मत्तबहैिणंपुष्टानि वनानि समवेक्ष्य च ॥ हंससारसगीतानि सक्रवाकरुतानि च । सतामरसकह्लारसुगन्धिपवनानि च । यनोद्दराणि रम्याणि पल्लवानि सरांसि च । पद्मोत्पलविचित्राणि भ्रमरैः कूजितानि च ॥ क्षोभयित्वा च पीत्वा च करेणुगणमध्यगः । एष नागो महाराज हृषीदेष पभिद्यते ॥ क्षीणधातुशरीरश्च द्वयोतीतो मतङ्गजः । हीनवीर्यो विमांसोsपि सर्वाशाशिथिलीकृत: ॥ एतैस्तु लक्षणैर्विद्यान्मदं तं पारिणामिकम् । दुःस्थानमथ दु:शय्यां लब्ध्वा लब्ध्वा च मोहनम् ॥ निभैसितं वधं बन्धं “ “ “नितंजनवम् । यदा मर्दं स्रवति तु तं “ ”’विद्याविसर्गेजम् ॥ f खपुस्तके नास्ति । १ क. ख. °पासाच्च शी° । ९ क. °णघुष्टा° । | - A