पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/317

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६ पालकाप्यमुनिविरचितो– [ २ क्षुद्ररोगस्थाने इति वातात्मकं मोक्तं गजानां मदलक्षणम् ॥ पैतिकस्यापि नृपते विज्ञानमुपदेक्ष्यते । तेजस्वी कोपनश्चैव संतापी च भवेद्दिपः ॥ प्रापेण शीतलां छायां सलिलं चाभिकाङ्क्षति । विजृम्भते नमति च तथा पतिनमत्यपि ॥ कपोली चाण्डकोशश्च पच्यन्ते च नराधिप । पीताभमथ रतं वा कटाद्दानं प्रसिच्यते ॥ सुगन्धं चूतपुष्पाणामेलामुस्तमुगन्धिकाम् । शांरदे पैत्तिकः काले मद: क्षरति वारणे । कटुकाम्लान्सलवणात्रसानति निषेवते । इत्येतल्लक्षणं प्रोक्तं पित्तात्पकुपिते मदे । प्रकृत्या श्लैष्मिकं राजन्मदं वक्ष्यामि तत्त्वतः । बलवाञ्ंीलसंपन्नस्तेजस्वी धेनुकामतः ।।' स्वप्नशीलश्च भवति मन्दक्रमविचेष्ठितः । प्रसेनं कुरुते कामं गम्भीरं वेदपत्यपि ॥ पिष्ठोदकमतीकाशं(३ाः) पाण्डुरः क्षरते मदः । सगन्धमालापुष्पाणां सिन्दुवारतरोरपि ॥ तथा मुक्तकपुंनागबकुलानां च गन्धतः । शीतलं सुरभिं हृद्यं हेमन्ते संश्रयेन्मदम् ॥ मधुराम्लानि सर्वाणि लवणानि च सेवयेत् । त्वग्दोषाश्वापि जायन्ते मेहत्यपि च सौद्रयम् (?) ॥ इत्येवं लैष्मिकं राजल्लेक्षणं समुदाहृतम् । शोणितात्संप्रवृद्धे तु मदे वक्ष्यामि लक्षणम् ॥ मध्याह्रै संश्र(?)मासृत्य(?)रक्तनि”लोचनम् । 可 चैवोद्विजते हस्ती हस्तिन्ये नापि कुप्यति ॥ विमुक्तैरिति सर्वाङ्गेर्गजः संधिषु कृच्छ्रगः । शीतलानि च सर्वाणि च्छायां चैवाभिनन्दति ॥ ३ाय्यायां सुखमाप्नोति (*न चेव कवलं भजेत् ) ।। पाण्डुता सर्वगात्राणां स्रिग्धमाहारमिच्छति ॥

  • धनुराकारमध्यस्थे नास्ति पाठः खपुस्तके ।

१ ख. शरदि । २ ख.°ति न सेव°। ३ ख.°ऽशीतसंपन्नास्ते°। ६ क.°रिव स°।