पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/316

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ १ झभिन्नाध्यायः।] । हस्त्यायुर्वेदः । । ३०५ अथैकषष्टितमोऽध्यायः ।। अङ्गो हि राजा चम्पापामूर्षि धर्मविर्दा वरम् । विनयेनोपसंगम्य पालकाप्यं स्म प्रच्छति ॥ १ ॥ कथं मदः संभवति हेतवोsस्य कति स्मृताः ॥ कथं च सुरभि दानं कंकटाहं संपरिवर्तते(?) ।। २ ॥ एवमुक्तोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् । वातात्पपद्यते कश्चित्कश्चित्पित्तात्पपद्यते ॥ ३ ॥ श्लेषमणा भिद्यते चान्य:"शोणितादपि चापरः ॥ संनिपातात्तथा चान्यो मदः क्षरति वारणे ॥ ४ ॥ एवं पञ्चपकोरश्च मदो वै संप्रकीर्तितः । शीर्यात्मभिद्यते कश्चित्तथैवाभिजनेन च ॥ हृषोदन्यः पभिद्येत परिणामात्तथाऽपरः । । नैसर्गिकस्तथा चान्य: संपातादपि चापरः ॥ पुष्ठया प्रभिद्यते चापि व्याधिदीषकृतोऽपरः । उपधानात्तथा चान्यः प्रभिद्येत मतङ्गजः ॥ चतुर्दशेते नागानां कीर्तिता मदहेतवः । समासान्नरशार्दूल शृणु विस्तरतो हि मे ॥ तत्र तावत्प्रवक्ष्यामि लक्षणं वातिके मदे । परिधावति चात्यर्थं जायते चानवस्थितः । न चाभिलषति ग्रासं शय्याद्वेषश्च जापते । (*जृम्भते बहुशश्चापि वेपते स्तनपत्यपि । प्रतिनम्याभिनमति विनमस्युन्नमत्यपि । पभिद्यते त्रिधा चेदुं तथाऽङ्गस्यापि जायते । ) पवोदकनिकाशं च कषायं कुरुते मदम् । चन्दनोशीरपद्मानां मुगन्ध(र्करसानि च) ! कटुकानि कषायाणि तिक्तानि च निषेवते ॥ प्रावृट्काले च नितरां मदस्तस्य प्रवर्तते ।_______ ¥ धनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तकात्। ! धनुराकारमध्यस्थो नाति पाठ: खपुस्तके l - १ क. °काराश्व । \ዔ