पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/315

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

రి? पालकाप्यसुनिक्राितोि- [२हुबरोगत्पिने द्वे बृहत्यौ करध्नौ च पारिभद्रकमेव च ॥ हरिद्रे द्वे विडङ्गानि दद्यादिन्द्रयवानपि ॥ १४२ ॥ ३ातावरीं च शोणं च त्वचो निचुलबिल्वयोः ॥ गोमूत्रे वासयेद्रात्रौ दिवा सूर्ये च शोषयेत् ॥ १४३ ॥ त्रिरात्रमेवे कृत्वा तु मुस्रिक्ष्मं क्षोदयेत्तत्तः ॥ त्रिफलां हिङ्गसंयुक्तां पञ्चभिलैवणेर्युताम् ॥ १४४ ॥ लवणस्य च योगेन चूर्णारिष्टस्य षट्पलम् ॥ द्वे बृहत्पौ करञ्जौ द्वौ अश्वगन्धा मृवर्चला ॥ १४५ ॥ उभे हरिद्रे पाठी च करीषे गजवाजिनो: * * एतत्सर्वं समाहृत्य समं कृत्वा युदूखले ॥ १४६ ॥ नित्यं लवणयोगेन षट्पलं वाऽस्य दापयेत् u द्वौ कालौ दन्तिनां दद्याचूर्णयोगमतन्द्रितः ।। १४७ ॥ मनःप्रसादं जनयेद्वर्णं च नृपन्तिनाम् ॥ निम्बस्याथ करश्नस्य त्वचो वरुणकस्य च ॥ १४८ ।। मेषशृङ्गयाश्व पाटल्या विदुलस्य च संहरेत् । क्रिया उग्रास्ततः सर्वाः समभागाः प्रकल्पयेत् ॥ १४९ ॥ ं, उत्तमं त्वॆ(वे)व ताः क्षुण्णा गोमूत्रे वासयेश्रयहम् । मन्दाग्निशमनार्थं च द्विपस्य तु प्रदापयेत् ।। ११० ॥ एरण्डपूतकारिष्टैः समांशैः कवले भिषक् ॥ निवृत्तस्य च पूर्वाह्न दापयेद्रोगनाशनम् ॥ १५१ ॥ सुवर्चलां गुडूचीं च अपामार्ग” “” “कम् ॥ वैजयन्तीं च भूनिम्बं तथा वै साटछ्षकम् ॥ १५२ ।। एतान्भुक्त्वा गजः कल्पो रोगात्क्षिप्रं प्रमुच्यते । बलं मांसं च वृद्धिं च प्राप्नोति सुमनाः सदा ।। १५३ ।। इत्येवं तु महीपाल विधानं क्षीणधातुषु । य एवं योजयेद्वेद्यः स शोभां जनयिष्यति * ।। १५४ ॥ (fौालकाप्योsब्रवी)वेित्थं राज्ञाsङ्गेन मचोदितः ॥ श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने - षष्ठितमः क्षयाध्याय: || ६० ॥ तके तु,इतः परं’ त्रुटिचिह्नं दृश्यते।।' धनुश्चिह्नान्तर्गतस्तु पाठो भ्रष्टः खपुस्तकात्॥ १क, °जिनौ ॥ ए° । २ क. °र्गद्विभाकरम् ।। ३ ख. दानं राज्ञा° ।