पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/314

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ ॐ क्षयाध्यायः ] हस्त्यायुर्वेदः । । १०१ बिल्वाम्रमेषशृङ्गीणां त्वचस्तथाऽर्जुनस्य च । विरूक्षयेद्गजं क्षिप्रं न च दोषमवाप्नुयात् ॥ १९९ ॥ पालाशनक्तमालानां त्वचमिङ्गुददृक्षपोः ॥ (*त्वच)मर्जुनजम्ब्वोश्वं वेिदुलारिष्ठमेव च ॥ ११० ॥ कुटज्ञत्वग्विडङ्गानि क्षोयित्वा हुदूखले । कक्लो दीपनीयः स्यात्प्रसादयति तं छविम् ॥ १३१ ॥ महौषधं वातदूाले त्वञ्जनं दन्तिनां हितम् । llه ۹۹ || ۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰ g: it gچا:gg वाताध्मातस्य नागस्य बन्धाय कवलो हितंः । अङ्ामु(?)” “कं च तकारी क्षीरिणी तथा ।। १३३ ॥ दद्याद्वातहरं त्वेतच्छोभाञ्जनकमेव च ॥ वांताध्माते कुलिङ्गाक्षीं वारणस्य महीपते ॥ १३४ ॥ उरुबूकोऽथ तकारी काकोली क्षीरमेव च । भिश्छोटश्च प्रदातव्यो वाताध्मातस्य दन्तिनः ॥ १३५ ॥ अथ क्षौरं प्रवक्ष्यामि पानकायाग्निदीपनम् । कुम्भीकस्याssढकं दद्यात्पलानां तु खुही (हीं) तथा ॥ १३६ ॥ बिल्वार्कनक्तमालानां त्वचं पत्राणि पेषयेत् ॥ अर्कस्य दाहयेन्नालं केौपे तोपे विनिखुतम् ॥ १३७ ॥ द्रोणं द्रोणे षद्ातव्यं त्रिपक्षस्य नराधिपम् । चूतदृक्षाम्रकुम्भानां त्वचः संयोजिताः समाः ।। १३८ ।। फणिज्जकस्य मूलानि तथेवार्केकरञ्जयोः । श्रवेद्यरेतैश्व(?)” “क्षारे कूपोदके कृतः ॥ १३९ ॥ पूर्वमुक्तेन विधिनां क्षारमेव प्रदापयेत् । कुम्भीकपानसंस्कारुः सुमनाभङ्ग एव च ।। २४० ॥ इत्येते पानयोगाः स्युव्याख्याता द्विपदां वर ॥ चूर्णारिष्टानि वक्ष्यामि गजानामग्निदीपंनात् ॥ १४९ ॥

  • खपुस्तके नोपलभ्यते ॥

१ क. “श्व विंदु° । २ क. °तः॥ तथा अ° । ३ क. वाताध्मातो ॥ ४ कू. रं । १ क. कैौपतो” । ६ क. शूचेद्यरेतैश्च क्षारः कूपोदके समीकृ° ॥ ७ क. °ना र” । ८ क. “पनम् ॥ rt