पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/313

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१ पालकाप्यमुनिविरचितो– [२ क्षुद्ररोगस्थाने करञ्जश्चाग्निभम्षश्च कषलो झग्निषधैश्नः ॥ (*३ाछुक्षी १ाडिमं गुञ्जां बलां पाषाणभेदकम् ॥ ११६ ॥ इाशाबिन्दुं शेलुं(?)” “ “ “वीर्घदृम्तकम् ॥ ११७ ॥ ●●争够 ●●●●鲁隐●惨 影制命● “कं चैब कवली मांसंवर्धनः। įl ) अरळुत्वचमाहृत्य पूतकं, बृहतीं तथा ॥ ११८ ॥ अमृतां च पपस्यां च मदक्षीणाय दापयेत् ॥ पूतीकत्वगरळुत्वकृमीनिघ्नन्ति दन्तिनः ॥ ११९ ।। पपस्या च गुडूचीं च प्रदेपा क्षीणधातुके ॥ कदम्बमेषशृङ्गीणां पुंनागं त्वचमेव च ॥ १२० ॥ भागानेतान्समान्कृत्वा निशि मूत्रेण वासपेत्। पुरीषं गोश्व नागस्य कवलान्संप्रदापयेत् ॥ १२१ ॥ इत्येते कीर्तेिता राजन्कवला: क्षीणधातुषु । चूर्णारिष्टं प्रवक्ष्यामि यथावदनुपूर्वशः ॥ ११९ ॥ शृङ्गवेरं विडं बिल्वं पिप्पली मधुशिग्रु च । - एतेषामेव चूणीनां प्रस्थः प्रस्थः समो भवेत् ॥ १२१ ॥ समुद्रलवणमस्थो गोमयमस्थयोजितः । १२४ ll || .... . ... . همه ۰، ه . ۰۰۰۰۰۰۰۰ ه .. ه ۰۰۰۰۰۰۰، ۰، ه . + १”“” “”सद्यो। नागो निरुहति । दधित्थनक्तमालानां”’ ”द्योरिष्ठकश्च कान् (!) ॥ १२५ ॥ भिल्लोट””मेषीणां “ “विलाडोदरकस्य च ॥ अर्जुनस्य ( च ) निचुलस्य ( व )” “वश्वलस्य ( च ) ।। त्वचो मूलं च पत्रं च शिश्नोश्वोदुम्बरस्य च ॥ १२६ ।। जपासजब्रिकपासीतुवरी.च(श्व) समाहरेत् ॥ एष संवर्तनो वर्गे झतीसारातिवर्तकः ॥ १२७ ॥ विरुक्षणीयान्कवलानतिस्रिग्धाय दापपेत् । ग्रलं शिग्रोस्त्वचं ज” “पांठल्या स्तथा ॥ १२८ ॥ —l -- " धनुराकारमध्यस्थः पाठो f ☞ສ rfv=rກrfດ. } यस्थः पाठो नास्ति कपुस्तके । f खपुस्तके ‘इतः قويلا त्यक्तमखि' इति लिखितःपलभ्यते ॥ १ क. स सिकैन स°। ख. सत****म्यका चैव स°॥ २ ख. °डेोक°॥ ३ कं, घटिस्यास्तथा तथा ।