पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/312

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१• शयांबाषः] लिांयुर्वेदः । १०१ शाल्मली पारिभद्रं च वैजयन्ती करक्षिका ॥ अश्वगन्धासमायुक्तान्कवलान्संप्रदापयेत् ॥ १०२ ॥ ग्रहणीदीपनाञ्श्रेष्ठश्छवीवर्णप्रसादनन् । एतान्संभ्रुत्य संभारान्दीपयेत्क्षीणधातुषु ॥ १०३ ॥ एरण्डा वैजयन्ती च आढ़कीमूलमेव च ॥ श्रीपर्णी दधिपर्णी च त्वचमेषामुपाहरेत् ॥ १०४ ॥ अश्वगन्धासमायुक्तान्कवलान्संप्रंदापयेत् ॥ ग्रहणी दीप्यते चास्य पवसं चाभिनन्दति ॥ १०५ ॥ श्रीपर्णीदधिपणीनां त्वचो मूलं नलस्य च ॥ आढक्यास्त्वेव मूलानि दद्याचेव करञ्जकम् ॥ १०६ ॥ एतेन वर्धते मांसं सेौमनस्योप(स्यं च) जायते । द्वे कण्टकारिके दद्यान्मूलं मधु च शियुजम् ॥ १०७ ॥ दीप्पते ग्रह्णी यस्य यवसं चाभिनन्दृति ॥ ’ गण्डीरं कन्दकं चैव शियुरपवनाजिका ॥ १०८ ॥ पिप्पलीश्रृङ्खुवेराभ्यां नलिकानालिका पृथक् । घटी विडाख्यलवणं नलिकानालिका भवेत् ॥ १०९ ॥ एतान्संभ्रुत्य) संभारान्क्षोदयित्वा ह्युदूखले ॥ मदैितान्गोमयेनास्य कबलान्दापयेद्बुधः ।। ११० ।। कृमिकोष्ठी विशुध्येतु मृत्तिकां च न खादति ॥ द्वे कण्टकारिके दद्यात्किणिह्या मूलमेव च ॥ १११ ॥ आवती मधुशिग्रोश्च कवलेो मांसवधैनः । येोवन्ती मधुमाण्डूकी हरिपिण्डीतकानि च ॥ ११२ ॥ बिल्वं करीरगण्डीरकवलीं मांसवर्धेनः ॥ दाडिमं चमनीं भङ्कामुत्तमां गिरिकणैिकाम् ॥ ११२ ।। वेतसामृतवळुयी च दीपयेत्क्षीणधातुषु ॥ शिरीष-त्वचपल्ठं च मोरटं सिन्दुवारितम् ॥ ११४ ॥ सदाभद्रामपामार्ग कवलांस्तु प्रदापयेत् ॥ कच्छुरा यूथिकामूलमुत्पलं नवमॉलिकाम् ॥ ९९९ ॥ १ ख. "प्रदीप° । २ क. पाचन्ती । ३ क. °ण्डीरीक° ॥ ४ क. °मारिकम्।