पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/311

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ه» * पालकाप्युनिरिस्थितो- t२शयरोगत्वांने विषोपयुक्तदेहाश्च हृद्रोगा गुश्मिनश्च ये ॥ ’ । । एवंप्रकारा ये चान्ये तेषां पैथ्यवरं स्मृतम् ॥ ८७ ॥ अजाकरीषस्येवेते गुणाः सम्यक्प्रकीर्तिताः । वाजिनामपि वक्ष्यामि करीषस्य गुणानिमान् ॥ ८८ ॥ कटुकं चोष्णवीर्यं च छ्क्षमुष्णाम्लपाचिकम् ॥ वातानुलोमनं चैव तथा पित्तप्रकोपनम् ॥ ८९ ॥ क्षारतुल्यतरं ज्ञेयं लवणोदकशोधनम् ॥ गुणान्कीर्तयतश्चापि मूत्राणामपि मे शृणु ॥ ९० ॥ एतेषामेव मूत्राणि सर्वाण्येव च बुद्धिमान् ॥ उष्णवीर्याणि जानीयात्कटुकानि विशेषतः ॥ ९१ ॥ निरूहेषु प्रशंसन्ति कृमिकोष्ठे च दन्तिनाम् ॥ त्वग्दोषेषु प्रशस्यापि पानोष्वेतेषु (?) भूपते ॥ ९२ ॥ आस्फोता वेजयन्ती च स्फूर्जको निर्मब एव च । अङ्कोल्लसहिता ह्येते भङ्गा वै साटरूषकाः ।। ९३ ।। आसवेषु पशस्यन्ते शृणु चान्येsपि ये हिताः । कुटजो मधुशिग्रुश्च पूतका दीघेट्टन्तका ॥ ९४ ॥ सप्तपर्णेश्च निम्बश्च षडेते प्रतिकीर्तिताः । यथालाभं यथासात्म्यं यथाकालं च बुद्धिमान् ॥ ९५ ॥ एषामन्यतमं योगमासवेष्वथ दापयेत् । त्वग्दोषशमना होते कृमिकोष्ठप्रणाशनाः ॥ ९६ ॥ अत्रेव हि प्रशंसन्ति पे च- स्युर्बलाग्नयः ॥ सरक्तानां तु दातव्याः स्निग्धानां चैव दन्तिनाम् ॥ ९७ ॥ रुक्षाणां न प्रदातव्या ये च पित्तविकारिणः । त्रिंशत्पलस्तु (बॆथमो मध्यमः पञ्चविंशकः ॥ ९८ ॥ जघन्यो र्वि३ाकश्चैव कवलस्तु सदा हितः ॥ ग्रहणीदीपना होते बलवर्णप्रसादनाः ॥ ९९ ॥ सिद्धानौषधयोगांश्च प्रवक्ष्याम्यत उत्तरम् ॥ १०० ॥ स्वपंगुप्ता गुडूची च मुद्रपर्णी हरेणुकम् ॥ विदारी माषपणीं च काकोलीद्वयमेव च ॥ १०१ ॥

  • धनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तके । १ क. पुष्पतरं । २ क. त्रिंशतथैव ।

جانے مختeaےسے