पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/310

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ং • খাজাখ: ] इस्रषाथुरैदः । । २९९ द्वापयेत्सततं मागे पवसानि वॆिचक्षणः ॥ मधुफाभितसंयुतं तीक्ष्णगण्डानि दापयेत् ॥ ७३ ॥ धेनुकांनिःस्रुतं नागं गात्ररोगेण चाssतुरम् ॥ वयःक्षीणकृशां चैव मद्दिवेगाश्च नेि.स्रतम् ॥ ७४ ॥ धातुक्षीणश्च यो नागो व्रणदोषेण वाऽन्वितः ॥ प्रभंझस्त्वध्वगमने यश्च क्षीणबलो गजः ॥ ७५ ॥ येषां चोssगन्तुजा राजन्रोगाः समुद्भवन्ति हि ॥ तेषामाहारयोगेण सर्वानेतान्प्रसाधयेत् ॥ ७६ ॥ सास्रमाश्रित्य मतिमान्यथाऽग्निः सततोत्थितः ॥ माषाणां कूलनिद्रोणं तण्डुलद्रोणमेव च ॥ ७७ ॥ पतिपानं च देयं स्यात्सपश्चलवणां सुराम् ॥ विडङ्गैश्च स्रमायुक्तां तथा त्रिकटुकेन च ॥ ७८ ॥ मोदकास्त्वपि ये देयाः शृणु तेषां विधिं स्तॆाम् । दृद्यालेसेवाक्षकं द्रोणमाढकं बिल्वमेव च ॥ ७९ ॥ उदूबले क्षोदयित्वा पश्चाहं सुरया स्थितम् । देयस्तॆलेन संयुक्तः श्लेष्मकृमिविनाशनम् ॥ ८० ॥ अंष्टकं तन्दुलानां च माषद्रोणयुतं स्थितम् ॥ किण्वस्य वाssढके स्थाप्यं सर्वमेतत्सुसंयुतम् ॥ ८१ ॥ चतुर्थेऽहनि दृातव्यो मोदकः किण्वसंज्ञितः ॥ ग्रह्णीदीपको ह्येष स्थूलानां केर्षणो हृितः ॥ ८२ ॥ देयस्तेलेन संयुक्तो मोदकोक्षिकसंयुतः ॥ प्रवेयः सारविानां च सूक्ष्मवातार्दितोस्तु ये ॥ ८३ ॥ करीषाणां प्रयोगं तु शृणु कीर्तयतो मम ॥ गवां कटुक(ॐमूखीक)मुष्णवीयैमजाशकृत् ॥ ८४ ॥ ग्रहर्ण दीपपत्पाथु श्लेष्मकृमिविनाशनम् । लवणेन समायुक्तं वातप्रशमनं हितम् ॥ ८५ ।। ये च क्षीणबला नागा ये चैव दुर्बलाग्नयः ॥ त्वग्दॆीषेरभिभूताश्च पाण्डुरोगार्दिताश्च ये ।। ८६ ।। جب بچہ% ബ o, o o * λή

  • धनुराकारमध्यस्थः पाठी नास्ति खपुस्तके ।

क. °काभिः शृतं ॥ २ क. °भन्नेष्वध्व° । ३ क. चाङ्गे रुजा ॥ ४ क. {१ ख. कर्षणे ॥ ६ ख. °तास्रये ।। ७ क. "ग्दोहैर° ।