पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/309

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Aৎ৫ पालकाप्यसुनिविरचितो- [२ क्षुद्ररोगस्थाने शृङ्गवेरं पयस्यां च बिल्वं द्वे कण्टकारिके ॥ प्रॆष्ठिपण्यैथुमत्यौ च तथा गन्धर्वेह्रस्तकम् ॥ ५९ ॥ क्ाथयेत्सलिले सर्वे निष्क्ाथं कारयेत्ततः ॥ निष्काथसमभामं च क्षीरं तत्र पद्मापयेत् ॥ ६० ॥ एकस्थं कारयित्वा तु शीतलं पाययेद्दिषम् ॥ मातस्तथाऽपराह्नेषु शालीनामोदनं मृदुम् ॥ ६१ ॥ रसैस्तैस्तैस्तु पूर्वोक्तैडिमाम्लैश्च भोजयेत् ॥ इक्षून्हृक्षसमूलानि शृङ्गाटककसेरुकान् ॥ ६९ ॥ खर्जूरं मुस्तकं चैव दापये(*त्पायसे)र्युतम् ॥ उदकानि विचित्राणि यवसानि मृदूनि च ॥ ६३ ॥ फाणितेनैव संयोज्य वारणाय प्रदापयेत् ॥ संजातमाणमांसस्तु यदा भवति वारणः ॥ ६४ ॥ क्षीरं मधुरकैः पक् ससर्पिष्कं मदापयेत् ॥ चक्रवाकैर्बकैर्हसे राटिभिः पूवमद्रुभिः ॥ ६५॥ कदम्बेर्बर्हिणेश्चापि तित्तिरैस्तु कपिञ्जलै: ॥ श्वाविच्छल्यकगोधाभिः शूकरैर्महेिषेस्तथा ॥ ६६ ॥ अजाविकुकुटैश्चैव तथैवैणादिभिर्मृगैः ॥ भोजनार्थे रसं चास्य वेसवारं च कारयेत् ॥ ६७ ॥ ततः शाल्योनिं तेन भोजयेत्सततं गजम् ॥ संहां च माषपर्णौ च पयसा सह पाययेत् ॥ ६९ ॥ एतत्छुरया युक्तं च घृतेन सह पाचितम् । प्रातरुत्थाय दातव्यं प्राणस्तेनास्य वर्धते ॥ ६९ ॥ इाकृत्फाणितसंयुक्तं क्षीरेण सह पाचितम् । दापयेद्भोजनं तेन बलध्रुक्रविवर्धनम् ॥ ७० ॥ करीरं इाळिपाढं च तथैव च बिभञ्जिकम् ॥ इयामार्क्कुरुविन्दं च हस्तियूपामाकमेव च ॥ ७१ ॥ महास्तितृणं चैव प्रमोदो वेणुपत्रिका ॥ गवेधुकं मृणालानि लवलीकं बिशानि च ॥ ७२ ॥ * धनुराकारमध्यस्थः पाठो नैव खपुस्तके ॥ - १ ख.**रमस्त” । २ क. क्षारं । ३ क. मदां । ख. सदा ॥ ५ क, वैणपत्रिका । ख. वेणुपत्रिकाम् । -