पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/308

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ s क्षंयाध्यायः ] । ँ ह्रस्यायुर्वैर्हुः । १९७ सशब्दा मरुतश्वास्य कुश्लेो विपरिवर्तलम् । छर्दैिश्चाङ्गे व च वे(?)” “ “हनं मोहनं तथा ॥ ४५ ॥ अल्पहर्षोंऽल्पचेष्टश्व वातक्षीणो भवेद्रज: ॥ दोषाणामपि निर्दिष्टं क्षयलिङ्गं नराधिप ॥ ४६ ॥ संज्ञा मण३यते राजन्कस्माद्धेतोश्च दन्तिनः ॥ धातुक्षये महीपाल यदा वायुः पकुप्यति ॥ ४७ ॥ वैकल्यं मणयेन्नागं माणेर्वाऽपि वियोजयेत् ॥ राज्ञश्चन्द्रमसो यस्मादभूदेष किलाssमयः ॥ ४८ ॥ तस्मात्तं राजयक्ष्मेति प्राहुर्वेदविदो जनाः ॥ शोषणातु रसादीनां शोष इत्यभिधीयते ॥ ४९ ॥ क्रियाक्षयकरत्वाच्च क्षय इत्युच्यते यतः ॥ यस्माद्दक्षस्य वचनादुत्पन्नो दारुणः क्षयः ॥ ५० ॥ तस्मात्क्षीणगजा राजत्रक्षितव्या विशेषत’ ॥ राजेति सोमो भगवान्व्यधायि व्यर्थवादिभिः ॥ ५१ ॥ स दक्षेण पुरा शंभो दुराचारो निरास्तिकः ॥ भार्या सम्यक्पत्तिस्तु रोहिणीं तद्वशे स्थितः ॥ ५२ ॥ सेवमानस्ततः इाप्तो राजा दक्षेण धीमता । अहन्यहनि ते*“ “ “ “ “ “ ” ॥ ५३ ॥ स्थानं यथर्तु कर्तव्यं मृदुशय्यां च नित्यशः । व्याघातं मनसश्वास्य कदाचिन्नैव कारयेत् ॥ ५४ ॥ अवग्राहमचारेषु कूलाघातेषु चैव हि ॥ ३ाब्दयेत्सततं नागं कदेमस्य च सेवने ॥ ५५ ॥ शय्याभागे ततः स्थाने वीथीनां गमनेषु च ॥ विसर्गं कारयेत्तस्य न च हन्यादकारणम् ॥ ५६ ॥ न वाचं कटुकां ब्रूयात्सान्त्वयेच पुनः पुनः ॥ निर्याणे इायने चैव भोजने च न दूषयेत् ॥ १७ ॥ भोजयेत सदृा नागं चित्रैश्च मधुरैः फलैः ॥ श्रीपणीं च मधूकानि यष्टीमधुकमेव च ॥ ५८ ॥

  • इतः परं कपुस्तके तु द्वित्राक्षरालखनावकाशस्त्यक्तः । खपुस्तके तु चतुर्दशपङ्किस्थानमलिखितमेव रक्षितमस्ति । - -

રૂ૮