पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/305

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९१ पालकाप्क्युनिस्थिितो- [१ शुक्ररोगस्थाने कश्च तेषां शतीकारः कर्तव्पो भगबन्ात्रा ॥ ततः श्रोवाच भगवान्मश्नमाङ्गनिषेवितम् ॥ ४ ॥ पालकाप्यो महाबुद्धिः प्रच्छन्तं च श्वपोत्तमम् ॥ रसशोणितमांसानां मेदोमजास्थिरेतसाम् ॥ ५ ॥ गुणान्सम्यक्यद्वत्तानां दोषाणां चैव पार्थिव । पुष्टिः सम्यक्पद्यतेषु बलतो मांसतोsपि च ॥ ६ ॥ एतेषां च विाँ οι ωφ και σφη ο 24 και ο υ και ο " * * * «υφ4 και ως ο "Φ* * || तेषां शृणु पृथक्त्वेन लक्षणं बुवतो मम ॥ ७ ॥ तत्र क्षीणश्च विज्ञेयो दुबैलश्चापि वारणः । चतुष्प्रकारं दौर्बल्यं क्षयश्व दशधा ऋप ॥ ८ ॥ दुर्बल: (*क्षीणधातुत्वा)द्दोषधातुक्षयात्क्षयी ॥ तत्र तावत्प्रवक्ष्यामि दौर्बल्यस्याssगमं नृप ॥ ९ ॥ वयःक्षयाद्याधिना वा प्रकृत्या चौषधैस्तथा ॥ प्रुथक्त्वेनैव वक्ष्यामि एतेषां वाऽपि लक्षणम् ॥ १० ॥ वयसो विक्रमाश्नागो धातुदोषगुणक्षयः ॥ वातश्लेष्मोपसर्गेण दुर्बलः संप्रकीर्तितः ॥ ११ ॥ ( 'व्याधिना वक्ष्यते त्वन्यद्दौर्बल्यं वारणे नृप ॥ दीर्घकालं भवेत्कष्ठो व्याधिना यो मतङ्गजः ॥ १२ ॥ असम्यक्पधनाद्वाsपि दुबैलो वारणो वप ॥ वक्ष्यते तूपधानेन दीर्बल्यं वारणो ऋप) ॥ १३ ॥ उपधानेsतिमात्रेण पिण्डेन कवलेन च । व्यत्यासेनापि दत्तेन श्लिष्ठो यदि मतङ्गज्ञः ।। १४ ।। सोsपि दौबैल्यमाप्नोति, वारणः पृथिवीपते ॥ यः मङ्कत्या भवेद्राजन्दुर्बलश्चापि वक्ष्यते ।। १५ ॥. दुर्बलार्यास्तु संजातो दुर्बलावेव धारणात् ॥ स ऴिष्ठो देवशयने भवेत्प्रकृतिदुर्बलः ॥ १६ ॥ f आदर्शद्वयेऽपीतः परं ‘षासान्समुपलाह्ये' इत्येवोपलभ्यते । #धनु० खपुस्तके बुटितः । ? धनुराकारमध्यस्थपाठो नाति कपुस्तके ।


میجےسےسر

१ क. °याश्व सं° ।