पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/306

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९९ इति (*प्रकृति)ौषैल्यं हेतुभिः सह कीर्तितम् ॥ अतः परं प्रवक्ष्यामि। धातूनां हेतु” “ “ ॥ १७ ॥ “करेण्वनियोगाद्वा वधबन्धाच्च दारुणात् ॥ अध्वनोsतिप्रयोगाद्वा गमनाच्छोणितस्य वा ॥ १८ ॥ रौक्ष्यादुष्णाभिघाताद्वा विरोधोद्भोजनस्प वा ॥ मनस्तापैस्तु विविधैरनेकैरपि वारणैः ॥ १९ ॥ कलुषोदकपानाद्वा अनिष्ठेन तृणेन वा ॥ भवन्ति धातवः क्षीणाः क्रमस्यातिक्रमेण वा ॥ २० ॥ इमानि चापि लिङ्गानि दृश्यन्ते क्षीणधातुषु । तृष्णाळुर्विरसास्यश्च सै हि शून्यः सवेदिनः ॥ २१ ॥ मन्दाग्निर्दुर्बलश्चैव वारणो रससंक्षयात् ॥ हृदयं यस्य “सदोम्ल” “व यो भवेत् ॥ २२ ॥ शीताभिलाषी पुरुषस्तृष्णाळुश्चैव यो भवेत् ॥ अत्यर्थं पीतवर्णश्च प्रस्तब्धः परुषच्छविः ॥ २३ ॥ रक्तक्षीणश्च विज्ञेयो लिङ्गैरेतर्मतङ्गजः ॥ कम्पते च शारीरेण विहृतश्चासिसंधिषु ॥ २४ ॥ अपराभ्यां व्रजेच्चापि कर्षन्निव महीतलम् ॥ र्वं” ””कासनाङ्गेषु च्छिद्रस्रस्ताङ्ग एव च ॥ २५ ॥ а Фе е в е е еф94 а в а е е “शनैर्गच्छति धावति। || е е ФФФ“ е и ва е е и е е प्रस्तब्धनयनो द्विपः l २६ || स क्षीणमांसो विज्ञेयः पठयक्तकटपाश्चैकः ॥ जघनं म्लायते यस्य दुर्बलश्चैव यो भवेत् ॥ २७ ॥ न च वेदृश्यते स्पर्शं स्रस्तगात्रस्तथैव च । अनवस्थितचित्तँश्च तथा स्निग्धमियंस्तु यः ॥ २८ ॥ वितविल (?) भिन्नतनुनैिर्योणैर्विद्धृतोsपि च । स क्षीणमेढ्रो विज्ञेयो गजशास्त्रविशारदैः ॥ २९ ॥ दन्तरोमनस्वास्थीनि वृद्धिर्देहे न जायते ॥ दन्ताश्च परिहार्येन्ते सगदा यस्य दन्तिनः ॥ ३० ॥

  • धनुराकारमध्यस्थस्य खपुस्तकेऽभावः ॥

१ क. “धा“भोजनात् ॥ म” । २ क. सदि स्तन्यः ।। ६ क. वर्णमुक्ताङ्ग एवाङ्गे” । ४ क. ख. “त्तस्य त” । ९ क, ख. *यस्त्वयः ।