पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/304

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ॐ क्षयाध्यायः ] हस्त्यायुर्वेदः । २९३ र्णत्वक्कटुरोहिणीवचापिप्पलीकुटजहरेणुकालथुनानि द्वे हरिद्रे तेजोवतीों संक्षुद्य पंथालवणगोमूत्रसंयुक्तान्कवलान्दद्यात् । अथवाsटरूषकपत्राणि श्यामातृवृत्पूतीकरञ्जामलकबिल्वमूलदन्तीं च गोमूत्रे विपाच्य तेन क्वाथेन तैलसंयुक्तेन निरूहं दद्यात् । पथावस्तिसिद्धियोक्तेन विधिना । अथवा कटुकालाबुबीजानि त्रिकटुकरसानि विडङ्गचित्रकैः श्लक्ष्णपिष्टैस्तैले विपाचप विधिवनुिवासनं दद्यात् । भूयश्च त्रिकटुकपटोलपादलापिचुमन्दाशीघ्रकौखिमुद्र “ “” “साधयित्वा लवणान्वितं सतैलमेवं पाययेत् । वचासनिम्बकाटरुषककपालस्यन्दनानां त्वक्पत्रभङ्गनिर्यूहदधिमस्तुना च साधपित्वौदनं व्रीहीणां मधुना संयोज्प भोजयेत् । माघस्विबा विद्यातू(?) । त्रिकटुकचूर्णयुक्तान्मभूततैलान्भोजयेत् । यवसाध्यायविहॆितेर्मनुभिर्यवसैरुपचरेदिति । तत्र लेंोका: कषायैः कवलैः पानेर्भोजनैर्बस्तिकर्मभिः । कृमिघ्नैः कटुकैस्तीक्ष्णेश्चिकित्सेत्कृमिकोष्ठिकाम् ॥ ७ ॥ उपेक्षिताः प्राणहरा गजानां भवन्ति कोष्ठे कृमयः मद्युद्धाः ॥ तान्भेषजेः शाश्त्रविधिप्रदिष्टेः प्रणाशयेद्भिरिवामिरेषाम् ॥ ८ ॥ (*एवंविधाः सेकृमयस्तत)स्ते प्रोक्ता मया पाथैिवसैिह् सम्यक् ॥ एवं तु यः साधयतीह सम्यक्पूज्यो यथाऽहं भवता तथा सः॥९॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने कृमिकोष्ठीं नामैकोनषष्टितमोऽध्यायः ।। ५९ ।। अथ षष्ठितमोऽध्यायः ।। विद्याविनयसंपन्न तपसा नष्टकल्मषम् ॥ पालकाप्यमृषिश्रेष्ठं रोमपादो ऋपोत्तमः ॥ १ ॥ प्रब्रूयाद्दिपदां श्रेष्ठः पुनः प्रश्नमनुत्तमम् । भगवन्पोष्यमाणा हि केचित्केचिन्मतङ्गजाः ॥ २ ॥ न पुष्टिमुपगच्छन्ति बलतो मांसतस्तथा ॥ कथं केन च क्षीयन्ते क्षयाः कतिविधाश्च ते ॥ ३ ॥

  • धनुराकारान्तर्गतपाठः खपुस्तके त्रुटितः ।

१ क. यवा ल° । २ ख. °स्तैलं विधि° । ३ ख. °काभिमु°। ४ क. ख. *हिते मजु° । ९ क. सत्कृम° ।