पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/303

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ पालकाप्यमुनिविरचितो– [२ क्षुद्ररोगस्थाने स एवमुक्तो भगवान्मोवाच मुनिसत्तमः ॥ कृमिकोष्ठं यथान्यायं सनिदानं सभेषजम् ॥ १ ॥ आनूपेयेवसेोर्नत्यमिक्षुभिः सेक्षुवालुकैः ॥ भक्ष्येभॊज्येश्च मधुरैः पेइालैः श्लेष्मवर्धनेः ॥ ४ ॥ गोरतेश्च वसाभिश्च मत्स्यगुडघृतेस्तथा ॥ आमपक्कविपर्यासादजीणंचेिव भोजनात् ॥ ५ ॥ अव्यापामाच सौख्याच कफं तस्य प्रवर्धते ॥ स प्रवृद्धः कफः कोष्ठे संचितः पिण्डितो घनः ॥ ६ ॥ कुमयस्तत्र जायन्ते विविधाः श्लेष्मसंभवाः ॥ ते तु खलु महाराज कृमयस्ताम्रपीतकाः कपिलारुणहरितनीला:सितकुमुदपत्रनलिनदलसवर्णाभा नीलमुखाः संकुचितत्वचो विपुलमुखाः सूचीमुखा वाऽरोमशा रोमशा वा स्निग्धा रुक्षाः स्थूलाः कृशा दीर्घा ह्रस्वा भवन्ति । वातरुधिरकफपित्तसँस्रष्टा राजीव(म)न्तो भवन्ति । पाण्डुरारुणाश्व कफवातसंसर्गात् । श्लेष्मणा ध्रुद्धवर्णाः। ते तस्पाssमाश्ायात्पकाशयमनुपपन्ना हृदयंीहयकृद्वक्ष:स्थलान्त्रनाभिवङ्क्षणशकृत्स्थानमूत्रबस्त्यण्डकोशागुदपदेशान्भक्षयन्ति । तस्य कृमिभिरुपसंसृष्टदेहस्यै भोज्येष्वभ्यवहारेष्वश्रद्धाऽरोचकश्वास्य भवति । न चास्य श्रद्धापरिसरणविहरणलङ्घनप्रेमाधपानात्सुतटवल्मीकवृक्षहरणावगाहसलिलक्रीडास्थानशयनेषु च प्रजागरादरोचको वाऽस्प भवति । स खल्वाध्मातीदरो विमना विकीर्णहस्तः परिहीयमानो(णो)त्साहशरीरबल: कृमिभिरुपसंस्रष्ट: शङ्कद्भिन्नमपि शीर्यते । कृच्छ्रमूत्री च भवति । न चास्प मूत्रं प्रवर्तते । तस्पॅवं निदानं समीक्ष्य कृमिभिरुपसंमृष्टकोष्ठत्वात्कृमिकोष्ठीति विज्ञाय तं चिकित्सनुमुपक्रमेत-कुटजफलपत्रकभल्लातर्क द्ने हरिद्रे करञ्जी चेति । एतानि सर्वाणि समभागानि यथालाभं निष्क्काथ्य तं क्षारेण सह पोजयित्वा पाययेत् । भल्लातकेकुटजकचोद्रं हरिद्रास्फूर्जकाश्वेति संक्षुद्य लवणसंयुक्ताभिस्ताभि: काले कवर्ल दद्यात् । काकादनाकाकजङ्घाकुटजाङ्कोल्लमुमनसं संधुद्य 'सुवचैिकालवणाकृतं हस्तिमूत्रे रात्रिं वासपित्वा कवलान्दद्यात् । मण्डूकपण्र्युन्दुरुकर्णीबृहतीकण्टकारिकागृहधूमपिप्पलीबर्बराढक्पजकफणिजकांश्व गोमूत्रे साधायत्वा कवलान्दद्यात् । भयकालात्”“” । अथवा सप्तप वाऽरोमशो रोमशो वा । ४ क. °स्य भक्ष्यभो°। ९ क. °प्रसाद्ययाना” । ६ क.ख. *कटुजकवाद्रं ।