पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/302

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ इमेिकोष्ठीध्यायः ] इस्ल्यायुर्वेदः । २९१ रक्तं शङ्कच्छब्दवल्पिनित्यदुर्गन्धियुक्तं विट्जेश्च नागः । सर्वेश्व गात्रैर्गुरुभिर्युतद्वे(?)”मपानस्य “भेषजस्य । मज्जागते जीवति वा यदि स्पाच्छुक्रस्थितेऽतः कथयामि चिह्नम् । पूर्वोदितैर्यो बहुभिस्तु चिह्ने स्रपेरनिष्टैः सह *जाति जीवम् ॥ दोषाश्रितोऽयं प्रकरोति चेष्टां वाग्दारितः मागुदितो नरेन्द्रः(न्द्र) । मस्तम्भनं साकुलकं मनीत्वं(?) संमीलनं पाक्पवनं नृयातः(?)॥ कण्डूपदोऽयं हृदयपद्ाह्नशीताभिलाषं च स पित्तसंस्थः । स्तम्भं महच्छेषमतीवनिद्रां लालाखुतिं वा कफदोषसंस्थः ॥ दोषाश्रितोऽयं स्वछु सिद्धिमेति धातुश्रितः पश्च तु कृच्छ्रसाध्यः(ध्याः) । धातुद्वयेनैव नरेन्द्र साध्यं चिकित्सितं ते कथयामि राजन् ॥ निरूप्य सम्यक्स्वछु कालदेशौ व्याधीन्वपः सत्त्वशरीरसात्म्यम् । ततः प्रयुञ्जीत भिषग्गजे क्रियां यथा हि नागः स सुखी भवेच। स्वेदैर्यथोतैः स्वछु स्वेदयेत्तं प्रवेशयेद्वाऽपि निवातदेशे ॥ उष्णोदकं नागरदर्भमूलं प्रयोजयन्त्यामविशुद्धिहेतोः । सिद्धां गुडूचीं त्रिफलां सकृष्णां द्वे जीरके निम्बपटोलपत्रम् ॥ द्वी वा करञ्जौ सह निम्बमूलं तेजोवती वा लवणैश्च युक्तम् । पिण्डं गजस्य संदद्यात्ततः संपद्यते मुस्वी ! चूर्णारिष्टप्रयोगैश्व मृतिकागात्रभाषितैः ॥ साधयेत्तं यथायोगं मुसमीक्ष्य भिषग्वरः । इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थानेs~~ ट्रपश्चाशत्तम अामाध्याय: ॥ ५८ ॥ o अथैकोनषष्टितमोऽध्यायः ।। श्रीमानङ्गाधिपो राजा रोमपादो महाद्युतिः । अग्निकल्पमृषिश्रेष्ठं पालकाप्यं स्म पृच्छति ॥ १ । । कथं द्विपानां कृमयः कोष्ठे गच्छन्ति संचयम् ॥ निदानं च कथं तेषां किंच तेषां चिकित्सितम् ॥ २ ॥

  • ‘याति' इति स्यात् ॥

१ क. “तेऽन्तः क* ।