पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/301

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3&o पालकाप्यमुनिरिचेितो- f १हुँङ्गोलाणों तदा न पचयते भक्तमग्निसादश्व जायते । अग्निसादावनुस्निग्धः कृष्णः शुक्लोऽरुणो भ्रशः । रक्तः पीतोऽथ हरितः सर्ववर्णयुतस्तथा । स्रुरेकेणेति धातुः स आम इत्यभिसंज्ञितः ॥ उदकुम्भे यथापूर्व पाचयित्वा व जापते । क्षीरं क्षीरस्य पात्रे वा एवमामाश्ायस्थिता । आामो लक्षणसंयुक्तः स आाम इति कीर्तितः । घुशीतं पिच्छिलं चैव दुगन्धं कृमिभिर्युतम् ॥ स योनिः सर्वरोगाणां प्रोच्यते ऋपसत्तम । अँपोक्षतो यदा वैद्ये रक्षणात्परिकर्मभिः ॥ कृच्छ्रसाध्यो भवत्येष बिनाशायति वा गजम् । लक्षणं च चिकित्सां च तस्य वक्ष्याम्यहं शृणु ॥ यस्तु लालापरिस्रावी परितप्तमना भृशर्म । शूनपर्यन्तनयनस्ततामुध्यानलोचनम् । मन्दग्रासोऽल्पचेष्टश्व मन्दं च परिवीजति । पीताभासं सशूलं च मूत्रं मकुरुते मुहुः । पुरीषं फेनिलं यस्य मदाध्मातः ममुञ्चति । रसस्थानगते चाssमें लिङ्गान्येतानि निर्दिशेत् ॥ परिघर्षति योऽत्यर्थं तटे हृक्षे मतङ्गजः । देहे कण्डूयमानस्तु कोशमूलं सवेनिम् । रक्तराजीवनेत्रस्तु शोणितवेत (?) संशयः । येोऽतिसंकुचिताङ्गस्तु शूळातः संनिषीदति ॥ स्रक्षः कृशो भिन्नवचां मांसस्थानगते भवेत् । इरितेः पिच्छिलै: स्निग्धैर्भतैः संवेष्टितं गजः ॥ लिण्डं प्रमुच्यते यस्मात्सूनान्ते मेढूसंस्थिते । गुरुहस्तो निमील्यैकं चक्षुपॅी विर्धमत्यपि ॥ अतसीकुखमाभं च मूत्रं यो बहु मुञ्चति । अस्थिधातुगते राजेंल्लिङ्गान्येतानि निर्दिशेत् ॥ १ क. °ग्निमान्द्याद° । २ ख. °रक्रेणे धा°। ३ क. आपोक्षतो ॥ ४ क. ख. “म् । स्तन* । १ कः ख. ॰श्वेन सं” । ६ कि. योऽति सं” । ७ क. “ष्ठितो ग” । ८. स. “धसत्य्” ।