पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/299

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

リ必é 来源 पालकॉप्यमुनिभिरत्रितो- [ ९ तुद्ररोगलाने शवाशमानशिक्षिलेश्*“ *********** * * * * esse • | •øss søeo os«" oss" o•es "******* • नालेपयेद्धहिः | ধ৭ | जम्बूदुम्बरवेत्राणां कुष्ठस्य च धबस्य च ॥ कषायैः क्षालयेद्भाण्डं छेपयेन्मेधुना सह ॥ ९६ ॥ एलालवङ्गकर्पूरपचकागुरुचन्दनैः ॥ सूक्ष्मचूर्णीकृतैरेव पिप्पलीमरिवानि च ॥ २७ ॥ मासादूर्ध्वं ततः पानं पाययेद्बुत्तमासवम् ॥ सर्ववातविकारेषु ग्रहणीं दा(दी)पयेद्विषकू ॥ २८ ॥ तद्दोषह्वरणैश्चान्यैरेवमेव” “ “भिषक् ॥ ۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰ :ttii frrrifraRh faff: ll as ll लवणं स्यादूर्धेनेत(?)” “ ”’क्षमते विधिः ॥ आरोग्यं कामयेद्यस्तु गजानां रोगसिद्धये ।। ३० ।। पञ्चमूलद्वयं पाठामपामार्गे सगोक्षुरम् ॥ पाषाणभेदकं लोधं द्वे हरिद्रे विभीतकम् ॥ ३१ ॥ अभया सल्लकी मुस्ता स्नुही चातिविषा चवी ॥ एलां तेजोवतीं व्योषं तथा कटुकरोहिणीम् ॥ ३२ ॥ वचां कुष्ठं वरीं श्वेतां विडङ्गं मूर्वया सह ॥ तथा कटुकतुम्बी च तथा निम्बकरञ्जकी ॥ ३३ ॥ अहिंस्रां काकमाचीं च चित्रक जीरकद्वयम् ॥ अजमोद्ां च कालां च पिप्पलीमूलमेव च ॥ ३४ ॥ द्वौ करश्नौ तथाऽर्के च शिानुकं सारिवामपि । दाडिमं तिन्तिडीकं च मातुलिङ्गाम्लवेतसम् ॥ ३५ ॥ लवणानि च सर्वाणि तूक्ष्मचूर्णानि कारयेत् ॥ श्लक्ष्णचूर्णीकृतेरेतैः समं तत्र प्रसाध्यते ।। ३६ ॥ सैन्धर्व च समायुक्त रोमको वा चिकिसितम् । अतोऽर्धस्वापमानीप वीक्ष्य दोषबलाबलम् ॥ ३७ ॥ चतुःषष्ठिः पश्च चेषां हिङ्गुभागं समावपेत् ॥ सीधुं काध्निकयुकेन गोमूत्रेण द्रवीकृतम् ॥ ३८ ॥ S AASAASAAAS A SAAAAS AAASASAAAAASA SAASAASSAAAASSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS ASA SSASAS SSAS SSAS SSAS SSAS एतदग्रे पुस्तकद्वयेऽपि ‘च तेष्वनिसमापेतु' इत्येवोपलभ्यते ॥ १ क. °न्मधुना ॥ २ क. दूर्वया ।