पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/298

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९७.ग्रहणीदेोषििवत्साध्याषः ] हस्त्यायुर्वेदः । । *&s भूयोऽनुवासयेऐनं स्नेहैरनिलनाशनैः ॥ दीपनीयेन यावत्स्यात्स्निग्धं लिङ्गत्वदर्शनम् ॥ १३ ॥ मतिपानादिषु अन्यो विधिः शास्रे तदा न तत् । इत्येषा वातिकी प्रोक्ता चिकित्सा ग्रहणीगदे ॥ १४ ॥ ( इति ) वनतिकः ॥ अत ऊर्ध्वं मवक्ष्यामि पैत्तिकस्यापि लक्षणम् ॥ पित्तं प्रकुपितं कोष्ठे कटुकोष्णादिभोजनेः ॥ १५ ॥ दूषयित्वाऽनलॆ कुर्याच्छकृद्वर्णैः स्वकैर्युतम् ॥ सदाहवेदनं भिन्नमल्प ” see & eo e o so * * * * * | १६ || “ “ ””कथितं शृणु पैत्तिकसाधनम् ॥ मुस्तामलककाश्मर्यपृष्टिपणींमधूलिकाः ॥ १७ ॥ मूर्वा च बालबिल्वानि मधुकं माषपण्र्यपि ॥ लोधं प्रपौण्डरीकं च पक्त्वा पादावशेषितं ॥ १८ ॥ इार्केरामधुसंयुक्तं पानं पित्तात्मके स्मृतम् ॥ विमुक्तमस्ति(?)” “ “सर्पिरेवं पयोजयेत् ॥ १९ ॥ पाने वां भोजने वाऽपि विधिं तस्य प्रवर्तयेत् ॥ किराततिक्तं भूनिम्बं पटोलं बृहतीद्वयम् ॥ २० ॥ अमृतां वत्सकं मुस्तं पाठां तेजोवतीमपि ॥ तथा पर्पटकोशीरवासाकटुकरोहिणी ॥ २१ ॥ पक्त्वाऽप्यतिविषां चैव तस्मिन्काथे घृतं पचेत् ॥ तद्रव्यं कल्प(ल्क)संयुतं पैत्तिके ग्रहणीगदे ॥ ९२ ॥ तद्दोषपत्यनीकं च (*सर्वशान्तिक) पैत्तिकम् ॥ (इति पैत्तिके: ॥ ) कफे प्रकुपिते कोठे ससमानरसादिभिः ॥ २३ ॥ अजीर्णाह्यशनाद्वाऽपि लिङ्गंीद्दोषैो विनिर्दिशेत् ॥ समूलकफपित्तं च ३ाकृदामे विमुञ्चतेि ॥ २४ ॥

  • ‘लिङ्गं स्निग्धत्वदर्शनम्' इति स्यात् । f एतदग्रे पुरूतकद्वयेऽपि ‘सन्निविलगं तावानेव पाठः ॥ * धनुराकारमध्यः पाठो नास्ति खपुस्तके । * दोषान्'

१ क. च ॥ २ क. °वासो क° । ३ ख. °ङ्गा देोषा ।