पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/297

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ पालकाप्यमुनिविरचितो– [२ क्षुद्ररोगस्थाने अथ सप्तपञ्चाशत्तमोऽध्यायः ।। अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ ग्रहणीदोषनामानि तत्समाचक्ष्व पृच्छतः ॥ १ ॥ एवं पृष्टोऽङ्गराजेनं पालकाप्यस्ततोऽब्रवीत् । व्यापत्सु प्रथमे स्थाने सूचिता ग्रहणीगदाः ॥ २ ॥ तुभ्यमहं नरश्रेष्ठ तेषां वक्ष्यामि विस्तरम् ॥ दोषे: प्रुथक्समस्तव ते भवन्त्यनिलादिभिः ॥ ३ ॥ अत्याहारादनाहारात्तथैव विषमाशनात् ॥ कुपिते मारुते कोठे व्यापादयति पावकम् ॥ ४ ॥ तत्र भिन्नं पश्नं वाsपि इाकृद्यस्य प्रवर्तते ॥ सबिम्बं च सशूलं च साध्मानं फेनिलं बहु ॥ ५ ॥ इत्येतैर्लक्षणैर्विद्याद्वातजं ग्रहणीगदम् ॥ हस्तिनस्तु विशेषेणं करोति महतीं व्यथाम् ॥ ६ ॥ (*पञ्चमूलद्वयं काथं बालंबिलैवं वचा पुनः ॥ समुस्ताsतिविषा ङ्गि लवणं च प्रदापयेत् ॥ ७ ॥

  • शकृदाद्यं सलवणं सहिङ्ग्वतिविषा वचा ॥

तन्मूत्रंण युतं पिण्डं दृद्यादृस्मे यथाबलम् ॥ ८ ॥ क्काथान्वा वातगुल्मोक्तान्दापयेदनुपूर्वशः ॥ निरामं च ३ाकृज्ज्ञात्वा स्नेहयेद्वाsपि युक्तितः ॥ ९ ॥ दीपनीयगुणक्ाथैस्तत्कल्कैश्च प्रसाधितैः ॥ स्नेहैरुपचरेत्सम्यग्भोजनादिषु पोजितैः ॥ १० ॥ पिबेहैरण्डतैलं वा दशमूलगणे छ।(शृ)तः ॥ विरिक्तगत्वविठ्ठा (?) च क्रमेणैवानुवासपेत् ॥ ११ ॥ मुस्रिग्धं मनुजां घासैस्ततो नागं निरूहपेत् ॥ वातिकेन विधानेन स निस्वझः क्रमात्ततः ॥ १९ ॥

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥ t‘शकृदाज्यं, शकृदाढ्यं' वा स्यात् ।

१ ख. °ण मभिन्न करोति महपीडा उद्वदेतरावपि ॥ ६ ॥ प° ॥ ९ ख. "ल्र्व च वा पु° ॥ ३ क. ख. °जा धासैस्त° ।