पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/294

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ঢাকায়াৰ ] ” इस्लयायुर्वेदः । २८३ स्तब्धाध्मातोsतिवेगेन सघोषश्च सर्शाकरः ॥ । कृष्णोपयोगान्मातङ्गो मन्दग्रासोsतिसार्यते ॥ ४८ ॥ शूलार्तो विमनाश्नापि परिध्रुष्कमुखो भ्रुशम् । श्वेतोपयोगान्मातङ्गो मन्दग्रासोऽतिसार्यते ॥ ४९ ॥ दृझमान इवावस्थो म्लानगात्रोsतिसार्यते ॥ जनयन्त्यूषराः श्वेतं पुरीषमिह दन्तिनः ॥ ५० ॥ विवर्णेविवरावकर्णपङ्गी करीषवत् (!) ॥ नातिस्तम्बो न वा बद्धो न चैव विमना भ्रुश्ाम् ॥ ५१ ॥ , भवेदूषरया नागो मन्दग्रासो मृदाऽर्दितः । पाण्डूपयोगान्मातङ्गः कृमिदुष्टं निरूहति ॥ ५२ ॥ द्रवत्यत्यर्थदुर्गन्धं पुरीषं जलयन्त्रवत् ॥ वेिनमत्यथ कॆायेन प्रस्तब्धकरणो गजः ॥ ५३ ॥ शूलार्तश्च भवेन्नागः परिश्रुष्कमुखो भ्रंशम् । मन्दग्रासस्तु विमनाः परिमूत्री च वारणः ।। ५४ ॥ भवेत्पाण्डूपयोगेन विवर्णपरुषच्छविः ॥ नागोत्थं विह्वलो “ नाभिपुत्रेन्द्रिय”सः ॥ ५९ ॥ न चात्याध्मानकुक्षिर्यः स गजः साध्यलक्षणः । कर्णलाङ्गलविष्टब्धस्तथाऽsध्यातो मुहुर्मुहुः || ५६ ।। लक्ष्यते यत्र(च) मातङ्गो न स जीवति दुर्मनाः ॥ साध्यश्वपं गजं दृष्ट्वा लक्षणैः संप्रकीर्तितेः ॥ ५७ ॥ ततस्तं मतिमान्वॆद्य आरभेत चिकित्सितुम् ॥ आनद्धकुक्षेि विज्ञाप चोदपेत्स्थूलविक्रमैः ॥ ५८ ॥ तर्तस्तमालितं स्तैम्भे सर्वेतैलेन सेचयेत् । अथैनं कथिते देशे,पकपक्षं निषादयेत् ॥ ५९ ॥ वर्तितस्य च निष्कोशौ पाँणिभ्यां मर्दयेद्धृशम् ॥ *डेस्थितोपरिषन्नस्य व्यायामः परिवर्तते ॥ ६१ ॥ तेन कोष्ठगतो वायुः क्षिप्रमेव प्रशाम्यति । चतुरस्रं खनेत्कूपं यावच्छ्रोणीप्रमाणतः ॥ ६१ ॥

  • उत्थितोपनिषन्न(ण्ण)स्य इति भवेत् ।

१ ख. °तो विवे°। २ क. कालेन। ३ क. स्तम्भैः ॥ ४ ख, पार्षिणभ्यां ॥ ९ क. उच्छितो°u