पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/293

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

\\ {१क्षुद्रोत्थाने” क्षितिप्राह्रास्पन्तोऽपि ऐ भवन्तुि निरामयाः॥ ग्राम्याणामिह वक्ष्यामि हेतून्यैस्तु महीपते ॥ ३४ ॥ लभते यान्गजो राजन्विकारान्मृत्तिकाशनात् ॥ दावाग्निदग्धां पृथिवीं वारणा जलदागमे ॥ ३९ ॥ अभिश्छृष्ठां जलधरै: मुगन्धां भक्षयन्ति वै ॥ पथ्यापथ्यैश्च बहुभिराहारैः संचितैर्नृप ॥ ३६ ॥ मधुराभ्यवहरेश्च तथाऽन्यैरपि भोजनैः ॥ ( 'ङ्कमयो जठरोत्थास्तु हृद्धासं जनपन्ति ते ॥ ३७ ॥ 幾藝勢多 @參奪象 @ ↔會 碧 翻率↔輕 राजन्मृडु झस्य बहुद्गजाः (?) ll) ग्राम्याः स्नेहामयेधीन्येस्तथैव रसभोजनैः ॥ ३८ ॥ पुष्यन्ति लवणेस्त्वेव ततस्तेषां महीपते ॥ ग्रहणी माद्दैवं याति मृदुभिः स्निग्धपेशलैः ॥ १९ ॥ ततस्तेषां विकाराय कल्पते भक्षिता मही ॥ मधुरैश्च तथाऽऽहारे: स्नेहपानैश्च नित्यशः ॥ ४० ॥ स्विन्नास्तु हेतुना तेन कुर्वन्त्यवनिभक्षणम् । बलं च वर्धयत्येवमुपयुक्ता वसुंधरा ॥ ४१ ॥ आमाशयगता राजन्मृत्तिका बाधते गजम् । उन्माद्यन्ति रामास्वविधातु: (?) माणनाशानात् ॥ ४२ ॥ एतस्मात्कारणाद्राजन्त्रक्षितव्पा मतङ्गजाः ॥ सततं मृत्तिकादानादारक्षेः पुरुषैर्नृप ॥ ४३ ॥ ग्राम्पाणां मृदुकोष्ठानां दुर्जरा भवति क्षितिः । आहारपरिणामे ती (?) *:नागं खादति मृत्तिकाम् ॥ ४४ ॥ मृत्तिकापरिणामे वा यदाssहारं निषेवते ॥ दोषं न लभते तेन मृत्तिकाभक्षणेन वै ॥ ४९ ॥ इत्येतत्कारणं प्रोक्तं ग्रामारण्यनिवासिनाम् ॥ (' गजानां मृत्तिकादाने हेतुद्दष्टः पृथग्विधः ॥ ४६ ॥ अथ चिह्नानि वक्ष्यन्ते) गजानां मनुजाधिप ॥ मृत्तिकाभक्षणोत्थानि विधिवच्छास्रनिश्चयात् ॥ ४७ ॥

  • ‘नाग:' इति स्यात् । * धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके ॥

१ क, ख. °विविधा° ।