पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/291

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ক৪৫ पालकाप्ययुनिषिरहितो- [२ सुद्रशेमरुन्ताने ज सु *रोगा नियच्छन्ति बिधा स्रवणबंज्ञैिताः ॥ त एव ग्राममानीता भक्षयन्ति यदा मृदम् ॥ ६ ॥ तदा रोगाधियच्छन्ति किमर्थमिह दारुणान् । ग्रासद्वेषं तथा गुल्मं वेपथु सगलग्रहम् ॥ ७ ॥ आनाहमथ हृद्रोगं चरणस्तम्भमेव च ॥ तथाऽतीसारमध्यन्मे(!) लभन्ते पूतिगन्धिताम् ॥ ८ ॥ मूर्छार्दीश्वापरान्रोगार्छुभन्ते विविधात्मकान् । भक्तं च यबसं चेव तेन चेषां विकारवत् ॥ ९ ॥ एतदिच्छामि निखिलं वेदितुं भिषजां वर ॥ सनिदानं समुत्थानं तथेव सचिकित्सितम् ॥ १० ॥ ततोऽब्रवीत्तत्त्वदृष्टिः पालकाप्यो महायशाः ॥ प्रश्नविज्ञानसंपन्नो रोमपादाय पृच्छते ॥ ११ ॥ कषायकटुतिक्तंीम्ला मधुरो लवणस्तथा ॥ . यथा देशविभागेन यद्रसानुगता मही ॥ १२ ॥ कृष्णा वाऽप्यथवा श्वेता पाण्डुराऽप्यथवोषरा ॥ क्षितेरैत्राभिनिर्दिष्टाः शास्रतो वर्णेजातयः ॥ १३ ॥ क्रुष्णा कषायमधुरा सा वै स्निग्धा च मेदिनी ॥ पाण्डुः कषायकटुका रुक्षानिलविवर्धिनी ॥ १४ ॥ श्लेष्मला च सतिक्ता च किंचिचैव विदह्यते ॥ तथोषरा सलवणा न गजानां च सा हिता ॥ १५ ॥ इत्येता वर्णतश्चैव रसतश्चैव भूमिप ॥ कीर्तिता वक्ष्यते तत्र त्वन्पयोगेन लक्षणम् ॥ १६ ॥ गुर्बी भिन्नपुरीषा च दुर्जरांबविपादिनी ll `शृत्तिका वारणगता पच्पतेऽनिलवर्धिनी ॥ १७ ॥ `नं स्तम्भस्त्वतीसारो दौर्बल्यं पेरिकर्तिका(?)॥ *न्विश्पस्तथाssछस्यं मृत्तिकाजीर्णलक्षणम् ॥ १८ ॥ अत ऊ* तु वक्ष्यामि हेतुं तु मनुजाधिप ॥ _चन्या पेन क्षिातं भुक्त्वा न भवन्ति विकारिणः ॥ १९ ॥

  • ‘रोगान्’ इति स्यात् ॥ ক্ৰান্স’। २ ख. °रन्ना विनि° ॥ ३ क, °रा च विषादि° ॥ क. *तेऽनल° । १ क. वरिकाकः ।