पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/290

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A६ मृतिकाध्यायः ] हस्त्यायुर्वेद: । .. ३७९ षधैः शीतैः सौम्पैश्व लेपनैरनुष्ठेयो भवति । तथाविधं च पानं भोजनं परिकरुपयेत् ॥ तुणपुष्पी नाय यथा-तुणमस्ति चेतशिरा नाम । तस्याग्रे श्वेतमुपलभ्यते पुष्पम् । तत्पुष्पाक्रुतिसमस्थानेमेण्डलै: सर्वेतश्छविः पुष्पिता भवति । स ‘तृणपुष्पी' इत्यभिधीयते l स वातकफरुधिर” ۰۰ هه ۰ مه ه .ههه ۰، ۰، ۰۰۰۰۰۰۰۰ ه ه»ه | तस्योपक्रमः-तिक्तोषधैस्तैलमनुपंकमभ्यङ्गपानान्यम(न्युप)हरेत् ॥ किलासी नाम पित्तकफसमानि कैलासानि चेतानि कपिलानि कृष्णावभासानि वा लक्ष्यन्ते । तानि संनिपातेन पृथक्धृथञ्ञण्डलानि संभवन्त्यसाध्यानि । पुनः कस्यचिद्गभेदोषैर्गर्भेस्थस्यैवोपजायन्ते । एष च विवर्जनीयः । तत्र श्लोकी कुशालो मतिमान्वैद्यो दृष्टकर्मा विशारदः ॥ ऊहापोहविधिज्ञस्तु शास्रकर्मविचक्षणः ॥ यथोक्तान्येवमेतानि कुष्ठानि विविधान्यपि । यः साधयति पूजां स पार्थिवात्प्रामुमहेंति ॥ • इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने छर्वोदोषो नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥ अथ षट्पञ्चाशत्तमोऽध्यायः ।। ज्वलनादित्यसंकाशं मुनिमुग्रतपोधनम् । पालकाप्यं तु नृपतिः पप्रच्छासो महायशाः ॥ १ ॥ मृत्यवः पञ्चदश च गजानूां चरतां वने । न ते भगवता मोक्ता ग्राम्याणां बहुरोगता ॥ २ ॥ अत्र मे संशयस्तीव्ररे भगवन्समुपस्थितः ॥ तदशेषेण भगवन्व्याख्यातुं मे त्वमर्हसि ॥ ३ ॥ किमर्थे भक्षयित्वा तु मृत्तिकास्तु बहूरपि ॥ वारणा वह्निसंपन्ना राजन्बनविचारिणः ॥ ४ ॥ भवन्ति बलसंपन्नास्तेजोबलसमन्विताः ॥ दृढसर्वेन्द्रिया हृष्टाः कामवन्तो मनस्विनः ॥ ५ ॥ ? ख. °पक्रम° ।