पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/289

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७é, पालकाप्ययुनिरिस्थितो– t२शत्रोगत्वांने” अथ पश्वपञ्चाशत्तमोऽध्यायः ।। अथ खलु रोमपादोsङ्गाधिपतिरपृच्छत्–‘भगवन्पालकाष्प, कथमिदानीमपि नागानां छवीदोषा नानाविधसंस्थाना भवन्ति । तत्र साध्याः के, किं च तेषां चिकित्सितं निदानंवा भवति,एतत्सर्व विस्तरेणे ममाssख्यातुमर्हसि' इति॥ एवं पृष्ठ: पालकाप्य उवाच-इह खलु भो हस्तिनामेकादश च्छवीदोषा भवन्ति । तद्यथा-विसर्पिकी, मण्डली, दहुकी, महादहुकी,जौतसूका, पिटका, फुल्लिका,उद्गण्डिका, विचर्चिका, तृणपुष्पी, किलासी च; इत्येवमेकादश च्छवीदोष एकादशनामानो नानाविधलिङ्गसंस्थाना भवन्ति । अतः परमुत्पत्तिमनुव्याख्यास्यामः । तद्यथा-अनिलपित्तकफशोणितान्पेकैकशो युगपद्वा कोपादुदीर्णानि च्छवीमनुसृत्य रोगाननेकलिङ्गानुत्पादयन्ति ॥ तत्राssदौ विसर्षिकी नाम वातशोणितात्मको व्याधिर्यस्माष्ट्रिसर्पति तस्माद्विसर्पिकी । अस्योपक्रमः पुण्डरीकपाकले व्याख्यातोऽस्मार्भिः ॥ अथ द्वितीयश्छवीदोषा(षो) मण्डली पृथक्धृथङञण्डलानि श्वेतानि रक्ताभासानि कपिलानि भस्माभासानि लक्ष्यन्ते । एतानि कफशोणितसंसर्गतxछविमॆाश्रित्य जातानि साध्यानि भवन्ति । तस्योपक्रमः--क्षारलेपनाभ्यञ्जनेद्वैित्रणीयोपचारश्वेति ॥

  • पिटकाभिर्दृतायां छवी प्रस्तब्धाः ('सर्वतः पिटिकाश्छवीमाश्रित्य भवन्ति ।) एष श्लेष्मपित्तसंसर्गाद्विकारः । तस्योपक्रमः-द्विव्रणीयोक्त एवानुष्ठेपो भवति ||

अतः परं फुद्धिका नाम । तेन सर्वतश्छविः पुष्पिता“पाण्डुरा पु(प)रुषा। भवन्ति । स वातपैत्तिकश्छवीदोषः श्लेष्मशोणितक्षयाद्रवति । तस्योपक्रम:स्निग्धैबुँहणीपैर्भक्ष्यभोज्यस्नेहपानादिमिरनुषेय इति । अथोद्रण्डिकाखयः स्याच्छवीदोषो पत्र सर्वतश्छवी दत्रुभिव्र्याप्ता भवति । -स कफकोपाद्विकारः संभवति । तस्पोपक्रमः-तैलेनैवाभ्यङ्गस्वेदसूक्ष्मद्रव्पका धैस्तूपदिदेयते, इति ॥ विचर्चिकाछवीदोषेऽप्यथ शूनाल्पवेदना विवर्णा प्रस्तब्धा च च्छविर्भवति । कफपित्तरुधिराद्विकारोऽयं भवति । तस्योपक्रमः-यथाव्याधि समानैरभ्पङ्गेरौ* इतः प्राक्तनाः दद्भुकी, महादद्भुकी, जातसूका' इत्येते त्रयश्छवीदोषाखुटिताः पुरूतकद्वयेऽपि नोपलभ्यन्ते । + धनुराकारमध्यस्थः पाठो भ्रष्टः कपुस्तकात् ॥ १ क. °ण समा° २ क. जातखकी । ३ क. °मासृज्य जा° ख. °मासृत्य ।