पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/288

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

h ##ः - - ३ s іі कटुकाम्ललवणभोजमाद्रक्ाशारवः l:ं । मन्वग्रासोऽलसोस्म्रष्ठभ्रमत्रासातुरो भवेत् ॥ इातधीतघृताभ्पत्ते पैत्तिकस्य विधिः स्मृतः । सर्जूरबरिद्राक्षाशाकैरालाजसतुकैः । स्र्वेष्व्रावतोपे मथितैः छष्प्रघ्नं पानमुत्तमम् । ( इति ) लोहेितशाराः ॥ - इारदान्तवयसे विशारदः कुञ्जरान(?)चतुरश्चतुरोsपि । कर्ममुं क्रमविवर्धेितयोगात्स भिषग्वरै एव“ “ “ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने शारदो नाम त्रिपञ्चाशत्तमोऽध्पापः ॥ ५३ ॥

  • '... ه *.:* :メ、い* *, .. o r فسل شنتشفتنافية
  • : * ! N . . Y. ఢిఁ; . . :)

f * أبيا अथ चतुष्पञ्चाशत्तमोऽध्यापः । ।

  • ंभगवात्रोमपादेन राज्ञा संचोदितः पुनः ।

नागा नाश्नन्ति ग्रासि(?) ज्वरश्चास्योपजायते । एवं दष्टस्य विज्ञानं चिकित्सितमतः परम् । ह्रदे निर्वाप्य मातङ्गं सर्पिषा परिषेचयेत् ॥ क्षीरवृक्षत्वचश्चैव पयसा सह पेषयेत् । * सशर्करां समृद्वीकां क्षीरपानं प्रशस्यते ॥ हरिद्रे वेणुपत्राणि कुष्ठ नलदसारिवे। कल्कपिष्ठानि सर्वाणि सपैिषा सह संस्रजेत् ॥ ततः स्तम्भगतं नागं समन्तादनुलेपयेत् । तेन सौख्पमवाप्नोति वेदना चोपशाम्यति ॥ आहारं मधुरयायं सर्वमस्मै प्रदापयेत् । तेनासौ मुखमाप्रोर्ति वेदना चोपशाम्यति । तथा मत्स्यण्डिकायुक्तं यवसं च मैंदीयते ॥ इति श्रीपालकाप्पे हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने मधुमक्षिकादष्ठो नाम बतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४ ॥

  • इतः प्राक्तनः प्रश्नग्रन्थो नोपलभ्यतेऽतस्रुटित इति प्रतिभाति । f ‘सशार्करं समृद्वीकम् इति पाठे न दोषः ॥

T१ ख, खजाव° । २ क. "रपूज्यः । ३ क. भवांश्व रोम° ४ क. प्रदापयेत् । –ਂ