पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/287

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

نفر gলা: सलौद्रकवला देया रूपैयाँत्रिपर्धनाः । तेलपानययोगाद्वा गजः प्रकृतिमाप्नुयात् ॥ शालीभूतस्य चाभाव्यदाहार (!) वातवस्तुषु ॥ एभिः प्रकुपितं पित्तं जनयेत्कुशाशारदम् । ततः क्रुशोऽलसश्छायाकाङ्क्षी प्रद्वेष्टेि चाssतपम् । इच्छेद्यः स्निग्धमधुरमनुषानं नॄणाशनम् ।। पूर्ववत्कर्म चास्यापि कार्य व्यायामिकं शनैः । भोजनं चैव ३ालीनां पात: सघृतशार्करम् ॥ तस्यानुपाने(नं) मृद्वीकाशार्करामधुकैः स्मृतम् । सर्षेिः क्षीरं प्रयुञ्जीत पानं चाप्र्पेथ ३ाक्तितः ॥ पित्तघ्ना बृंहणीपास्तु क्रियाः सर्वाश्च कारयेत् । o इति कुशाशारदः । वक्ष्यते वातिकस्त्वेकः प्राकृतो नाम शारदः । अव्यायामस्य षण्मासान्विधास्नेहविवर्जेितम् ॥ तृणमेवाश्नत६ ध्रुद्धं विरोधाश्चापि सात्म्पतः । कुर्याद्विमतिपन्नः सन्वायुः प्राकृतशारदम् । ततस्तु कुच्छ्रविण्मूत्रो मन्दग्रासोऽलसो गजः । अवसीदन्ति वीर्येण क्रिया तस्यापि पूर्ववत् ॥ भोजनं स्निग्धमधुरमम्लं सलवणं हितम् । सुरां सपञ्चलवणां षडङ्गं चापि पांपयेत् ॥ तैलमांससमायुक्तैर्लथुनैबुँहपेच्च तम् । पद्येवं घुस्थिरो न स्याद्भस्तिकर्मे च संस्मृतम् ॥ ( इति ) प्राकृतशारदः । चतुर्थोऽतः परं राजञ्ज्ञेयो लोहितशारदः । अहिाराचारचुस्विनः षण्मासोत्स्रष्ठकमेणः । १ि क."प्यद्य श°। २ क. ते प्राकृतस्वेको वातिको ना”। ३ ख. पाचय।