पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/286

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ शारदाध्यायः।] इस्यायुर्वेदः । । ૨.૭૧ क्षुन्न:(ण्णः) मांतः पविातब्यः पिण्डञ्शूलद्वये हितः । पिण्डोऽन्यो गुडध्रुण्ठीभ्यt ध्रुण्ठीकल्कस्तथाsझनम् ॥ तत्र क्षेोक:एवं हि मबरभिषकमयुक्तयोगेर्निःशेषं व्यपनयं मृत्युकल्पशूलम् । आनाहेषु” “विहितमतिपान“ “” “पानादिक्रमविहितश्च भक्तयोगः ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने शूलद्वयं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५९ ॥ अथ त्रिपञ्चाशत्तमोऽध्यायः ।। अथाङ्काधिपतिः श्रीमान्पालकाप्यं स्म पृच्छति । संग्रहे ये त्वपोद्दिष्टाश्चत्वारः शारदा विभो । तेषां तत्त्वेन निर्देशां भगवन्वक्तुमर्हसि । ततोsङ्गचोदितः पाह पालकाप्यो महातपाः ॥ | अव्यमे पानमार्गादिष्वसामथ्र्य क्रियामु यत् । | बले सैत्यप्यसति वा तद्योगाच्छारद्ाः स्मृताः । चत्वारस्ते च तत्राऽऽदी वक्ष्यते स्थूलशारदः । विहाराहारसंपत्त्या पुष्ठो वर्षं स्थित: मुस्वी ॥ अठयायामोऽलसोऽत्यर्थमक्षमः सर्वकर्मणाम् । महानिद्रः समुच्छ्रासी हृद्यजठरमूत्रता (!) llः मेदुरः समिरुजघात्तामा (?) रोगास्पदं भवेत् । ●●●● 曾舜°参 参急鲁飘 श्लेष्मा” “द्विट्कंचिदुष्णपिपोऽपि च । ग्रासेष(ष्व)रोवकः पायस्तस्येयं वक्ष्यते क्रिया । प्रातवींथ्यां विषाह्योऽसौ पूर्वनीचैर्गतेन तु ॥ दिने दिने क्रमं लब्ध्वा ततो युञ्जयाद्गतान्तरे । जवनैः पञ्चभिरथो सप्त चाहनि पाययेत् ॥ सुरां सपञ्चलवणां षडङ्गां तदनन्तरम् । सिद्धं हृषामिकैरण्डैः सर्पिषा षष्ठिकीदनम् ॥ मुद्गयूषेण संभोज्यस्तमेवानुपिबेत्ततः । कषायतिक्तकटुकान्दद्याच्च कवलानपि ॥ १ ख. प्रीतः ॥ २ ख. सत्येष स° ॥