पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/285

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

মও? पालकाप्यमुनिबिरावितो— [२ क्षुद्ररोगत्थाने | चात्पित्तस्त्यजेळूिन्“ همه ۰۰۰، ۰، مه ۰۰ م.

  • * е в " ، ، ، ، ، ، ، ، ، ، ، ، ، ، ، ф994 *वारणानां महामुने | एवं एष्ठोsङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ अनङ्गनाशाय हरत्रिशूर्ल मुमोच्च कोपान्मकरध्वजस्य । तमापतन्तं सहसा निरीक्ष्य भयार्दितो विष्णुतनुं प्रविष्टः । स विष्णुहुंकारविमोहितात्मा पपात भूमौ मथितः स शूलः । स पञ्चभूतानुगतं शरीरं पटूषपेद्दोषरसादिधातून् ॥ विण्मूत्रथुक्रानिलनिग्रहेण अत्यम्बुपानाशनसेवनाञ्च । श्रमाभिघातादुपतापनाश्च वायुः प्रकुप्याssथु करोति शूलम् ॥ हृत्पार्श्वपृष्ठोदरकटयुपस्थे करोति पीडां विविधां मुगुर्वीम् । यदा सपित्तः कुपितो वायुः स प्रतिपद्यते । तदा मूर्छा भ्रमस्तृष्णा ग्रासद्वेषो विवर्णता । दाहकम्पी प्रपतर्न क्रोधस्तस्याधिको भवेत्। सकफः कुपितो वायुः करोत्युन्मार्गगस्तथा ॥ श्रामाशयस्थः कुरुतेऽतः शूलं गाढवेदनः । मुहुर्निषादनं स्तम्भमक्ष्णोः साश्रु विचेष्टितम् ॥ क्रोधं पवसविद्वेषमिति लिङ्गान्यतः क्रियाः । घृताभ्पङ्गः सपिते स्पाद्याश्च पित्तानिलक्रिपाः । सकफेऽपि निवातस्थं कोषणतैलनिषेचनम् ।

स्वेदयेत्स्रानपाने च युॐपादुषणोदकं तथा ॥ अविरुद्ध ष कुर्वीत सर्वा वातकफक्रियाम् । धूपयेत्सर्वगन्धाद्यैराज्यंगोशकृताऽपि वा ॥ हुदैधृतसंयुक्तेर्वातकेर्चा घृतळुतैः । शूलद्वये च सामान्पो वक्ष्यतेऽत: परं विधिः ॥ हरिद्रे कुिदृहती डिङ्गे पारिभद्रकम्। देवदार्वश्वगन्धाँ च सरलेन्द्रयवानपि ॥

  • इतः पूर्व कपुस्तके” इति त्रुटिचिहम्,खपुस्तके ‘अत्र किंचित्त्यक्तमखि' इति

दृश्यते । तथाचास्मिञ्शूलाध्याये प्रारम्भलोकहीनता, पूर्वस्मिहुँप्ताध्याये समाप्तिलोकादिहीनताऽवसौयते ॥ f ‘स्वेदने' इति स्यात् । १ ख, शूलम् ।। ९ क, *षेवितम् ।। ३ क, "न्धाद्यैः साज्य” ।