पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/284

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९:शूलह्रयाघ्यायः।] हस्त्यायुर्वेदँः ॥ १ १७श्' श्वत्यवावित्रगीतानि कारयेच गजाग्रतः ॥ सनसस्त्वविरोधेन यथेष्ठं यवसोकिम् ॥ ११ ॥ इाल्योदनं ससर्पिष्कं मधुना सह संयुतम् । दद्यात्कुकुटबर्हिभ्यां संस्तुतं पानभोजनम् ॥ एवं स चुरूी भवति निराबाधश्च जायते ॥ १२ ॥ १६३६ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने चेतोश्नंशो नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥ अथ द्विपञ्चाशत्तमोऽध्यायः ।। पालकाप्यं मुनिश्रेष्ठमङ्गराजोऽब्रवीदिदम् ।। संग्रहे यस्त्वया लुप्तो भगवन्संप्रकीर्तितः ॥ .. एवमुक्तोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् । भाराक्रान्ताध्वगमनादत्यर्थमुरसाsपि च ॥ प्राकारस्तम्भपरिघप्रतिनागादिमर्दनात् । अधिकस्तम्भहार्येश्व महापङ्काश्रयेण च ॥ लुप्यते सर्वगात्रेषु तेन छुप्तः प्रकीर्तितः । लुप्तः सर्वेषु चाङ्गेषु स्तम्भः सोऽप्यस्य जायते ॥ सप्तत्वक्शूनसर्वाङ्गोsक्षिरुषि(?)नातिर्जीवति । शोणितं च तथा स्वेभ्यः प्रस्रवेचास्य भेषजम् ॥ अभ्यज्य सर्पिषा कल्कैः क्षारिणां संप्रलेपयेत् । सर्पिः क्षीरमपानं च सर्पिषेव च भोजनम् ॥ कुवल्ल पल्लवं हृद्यमिक्षुर्यवसमोदनम् । इास्तमेतेन विधिना `तेष्वेव च पचेत्ततः ॥ त्रेश्वतेन मुसिद्धेन तस्याभ्यङ्गं च वातहृत् । अच्छपानं च तेनैव बस्तिकर्म च कारयेत् ॥ ततः स्नेहावसाने तु यथोक्तं बृंहणं तथा ।। तत्र श्लोकः- - छुतो राजन्यथा पक्षी तथा नागं: मणश्यति ॥ १ क. वा ॥ २ ख. °गः प्राशान्यद्या° । *A |