पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/283

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

হওR पालकाप्यमुनिक्रिषितो- [२ क्षुद्ररोगत्थाने गुर्वी समांतलां""समालव्यं() गमपेब्रुतद् ॥ यदि वा तेन योगेन न पतेद्वै तदा नृप । प्रतिवेष्टमवाकृष्य नलेनमवगाहयेत्(?) । द्वित्रणीयक्रियाभिस्तु ततो व्रणमुपाचरेत् । इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने दन्तरोगो नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥ अथेकपञ्चाशत्तमोऽध्यायः ।। पालकाप्योऽङ्गराजेन घृष्टः प्रोवाच हस्तिनाम् । चेतोभ्रंशसमुत्थानं छिङ्गभेषज्यसंयुतम् ॥ १ ॥ मत्तमातङ्गगन्धातु स्वप्ने वा रौद्रदर्शनात् ॥ मश्रश्रोत्राहिभयतः सर्वेस्मादेव शाङ्कते ॥ २ ॥ महाध्वगमनात्स्नेहपानात्संक्लेशतस्तथा ॥ आहारतिक्तकटुकेस्तदा कुप्यति मारुतः ।। ३ ।। दोषश्वेढूपवायुश्व सहसा ब्रासयेद्गजम् ॥ पतेश्च च्छिश्नशाखा च कम्पते च मुहुर्मुहुः ॥ ४ ॥ पुरीषं बहुभीतस्तु मुञ्चते संनिषीदति ॥ लाला प्रस्पन्वते चास्य बस्तगन्धश्च जायते ॥ ५ ॥ गुरुगात्रस्तथा स्तब्धः स्रस्तकणशिरोधरः ॥ कुरुते संतवश्चापि मूत्रमस्तसविज्जलम् (?)॥ ६ ॥ समस्तलिङ्गो यो नागो दशाहान्न निवर्तते । न्यूनछिङ्कास्तु ये नागास्तेषां कार्यं चिकित्सितम् ॥ ७ ॥ चेतसो भ्रंशनाश्चापि चेतोभ्रंशं ततः परम् ॥ सर्वेसेकोऽत्र कर्तव्यः पुराणेनैव सर्पिषा ॥ ८ ॥ अञ्जनस्वेवधूपाश्च रात्रिक्षिप्तवदाचरेत् ॥ वामहेंवं(व्यं) ततः साम स्वहस्तपरिवार्तनम् ॥ ९ ॥ कारयेत यथान्यायं ततः संपद्यते सुखी ॥ & मनोरमं भविातव्यं भोजनं सार्वकामिकम् ॥ १० ॥ १ क. °र्शने ॥ म° ।