पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/282

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ दन्तरोगाध्यायः ] हस्त्यायुर्वेदः । तेनास्य स्रोतसोः शुद्धिः संधानं क्षन्तयोस्तथा । रोचना त्रिफला रोधं तथा सर्जरसो नृप ॥ समङ्गां गैरिकं पद्यं धातकीपुष्पमेव च । सूक्ष्मचूर्णीकृतैरेतैर्भवेद्वेष्टानुसारणभू ॥ सर्वेषां दन्तरोगाणामिदं शोधनरोपणम् । प्रपौण्डरीकमञ्जिष्ठाप्रियङ्गुमधुकं तथा ॥ क्षेौद्रं सलोधं सर्पिश्व हितं वेष्टप्रलेपनम् । वचासर्षपलोधं च लशुनं च फणिजकम् । विडङ्गं निम्बपत्राणि हरिद्राद्वयमेव च ॥ करञ्चबीजेन्द्रयवाः पिप्पली मरिचानि च । गोविषाणी वले षश्च (?)” “ “ “ ॥ “”स्क”शेनि(?)समानि तु । . हिङ्गुना सह युक्तानि धूपोऽपं दन्तरोगिणाम् । समस्तेरिसमस्तैर्वा द्रढयैरेतैर्हितो भवेत् । व्रणावस्था विशेषेण व्रणनेत्राणि कारयेत् ॥ सूक्ष्माणि ताम्रलैौहेन तथैषणी च पार्थिव । जरद्गवकृतो बस्ति: प३ास्तो व्रणशोधने । वप्राच्च परिरक्षेत्तं करिणां ये तथाsध्वनि । दन्तानां रक्षणार्थाय प्रतिमोकांश्च कारयेत् । बद्ध्वा वायसपक्षैवी स्फटिताञ्जर्जरांस्तथा । शिरोविरेचनैर्धूपैर्नस्यकर्मभिरेव च ॥ प्रक्षालनैश्च सततं दृन्तरोगं, प्रशाम्यति । अतः परं प्रवक्ष्पाम्ि दन्तपातविधिं न्वप । पातयोग्यं विदित्वा तु गजदन्तं प्रपातयेत् । कृष्णलोहेन शुद्धेन शलाकां कारयेनतः ॥ अपूर्वा खदिरादीनां शलाका च विधीयते । तां शलाकां ततस्तस्य निक्षिपेदनुकूलयेत् ॥ सहसा पात्यमाने तु दोषाः स्युर्बहवो वप । तावद्विनिक्षिपेद्धीमान्यावच्छ्लथत्वमागतः ॥ सर्वेश्च क्षुभिते दन्ते ततो लग्नां विचक्षणः । न्तिमये च विद्यातु इालाकां सुदृढां ततः ॥