पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/280

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० दस्तरोगाध्यायः ] हस्त्यायुषॆ६ ।। २६९ दृक्षवेश्माभिघाताद्वा वसुधां निघ्नतूस्तथा । नियुध्यमानस्प करैबन्धैर्वा विविधैस्तथा । नॉगस्य कारणैरेभिर्विषाणमुपहन्यते । जज्ञेरत्वमवाप्नोति भज्यते वा पत्त्रस्यपि ॥ कल्पान्ते मथ्यते वाऽपि -दाल्यते पाठ्यतेऽपि वा । नास्त्युत्पातकृतो दोषो यद्दन्तपतनं भवेत् ॥ इत्यागन्तो समाख्यातं दन्तरोगस्य लक्षणम् । اسسسسسست تيسلاو عجيمسسيسه अत ऊर्ध्वं प्रवक्ष्यामि साध्यासाध्यस्य लक्षणम् ॥ . भग्नशेषस्थितं याप्यं दन्तवेष्टव्यपाश्रयम् । वेष्टोपरिष्टाद्यद्भग्नमसाध्यमपि निर्दिशेत् । कॆरिण्या सह निस्तीर्णे व्रणकर्मविधिः स्मृतः । संवत्सरोषितो व्याधिः स याप्यो यो न सिध्यति । स यदा वर्धते दन्तो विवर्णस्य च दृश्यते । एवं साध्यमिति ब्रूयादसाध्यः संप्रेंवक्ष्यते ॥ यस्यां तु कृमयो वेष्टौ भक्षयन्ति तदुद्भवाः । वेष्टः संम्लायते चैव वेिवणश्चोपलक्ष्यते ॥ करीयाँश्चोपघातेन स्रावः पूतिः प्रवर्तेते । न च सिद्धिमवाप्नोति तदसाध्यस्य लक्षणम् ॥ याप्यं च यापयेद्दन्तमसाध्यं च विवर्जयेत् । साध्यं च साधयेद्वैद्यः शान्नोद्दिष्टेन कर्मणा ॥ दशाङ्गुला गतिर्या तु भैषज्यं तत्र कारयेत् । ऊर्ध्वं दशभ्योऽङ्गुलेभ्पो भैषज्यं न मशस्यते । सर्पिःप्रक्षालनं काएँ दन्ते सद्यःक्षते नृपः । दन्तरोगस्य शान्त्यर्थमारोग्यायैव दन्तिनाम् । कटुकानि कषायाणि तिक्तानि च समाहरेत् । त्वक्पत्रफलमूलानि क्षोदयित्वा विपाचयेत् ॥ तेन प्रक्षालयेद्वेष्टी क्षारैर्वा विविधैस्तथा । ?'करेण्या' इते भवेत्। ੋਂ १ क. युध्यमानस्य । २ क. करिभिर्बन्धै° ॥ ३ क. °धैरपि ॥ ना°। १ क. न चास्य । १ ख. करीय ॥ ६ क. °प्रचक्षते । - +