पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/279

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

૧૬૮ पालकाप्पसुनिरिचितो- [ २ शुद्ररोगस्थाने“ शीतलं च विशेषेण तथा च लवणं वृप ! तस्य श्लेष्मा पकुपितो धमनीः प्रतिपद्यते ॥ धमनीः प्रतिपन्नस्तु दन्तमूले निषेवते । तस्य तेन पकोपेण दन्तरोगः प्रजायते ॥ दन्तवेष्टी च लक्ष्येते) ("प्लेष्मणी लक्षणान्तरम्।) श्लेष्मणश्च पदुष्टस्य दन्तरोगस्य लक्षणम् ॥ सर्वेरेव प्रकुपितेर्दोषेः सामान्यलक्षणेः । श्वपथुस्रावगन्धांदि संनिपातस्य लक्षणम् ॥ पदा रोगान्वितं रक्तं दन्तमूलेन' (?) विद्यते । विदह्यमानं तद्रक्तं ततो दोषाय कल्पते ॥ दन्तरोगाः प्रजायन्ते नानादोषसमुद्भवाः । दन्तिनां दन्तमूलेषु बहुव्याकुललक्षणाः । इत्येते दोषजाः प्रॊक्ता दन्तरोगाः पृथग्विधाः । ممحمحہ جیمسیح --سمامیم۔ जरया दन्तरोगस्तु वयोज्ञाने प्रेवक्ष्यते ॥ न दोषान्नाभिघाताद्वा यदा दन्तो विनि:सूतः ॥ निःसृते लक्ष्पते सद्यः पूपं शोणितमेव वा ॥ कुणपं विस्रगन्धं च दुर्गन्धं वा यदा तदा । तमोत्पातिकमित्याहुराचार्याः शास्रकोविदाः ॥ दक्षिणे त्वथ दन्ते च प्रथमं दृश्यते यदा । तदा व्याधिकरो राज्ञः स्रावो योक्तुर्भयावहः ॥ सवणं पतने चापि दृन्तस्य सहसा पदि । देवोत्पतकृतं त्वेतदसाध्यमिति कीर्त्यते ॥ स नागपीपरमिच्छद्भिः स्वदेशस्य वृपस्य च । स्वराष्ट्रात्परॊपूतु, पृस्थाप्यः स्याद्विचक्षणैः । इत्युत्पातकृतस्पोतं पन्तरोगस्य लक्षणम् । अव ऊर्ध्वं प्रवक्ष्पामि आगग्लेोरपि लक्षणम् । पतनाच्चलनाद्वाऽपि समरे प्रह श् च । - * धनुराकारमध्यस्थो तासि पाठः खपुलके । विदह्यते, विपद्यते' इति वा मरेत् ॥ f शिब् इति भबेत् । * १ स्व, “न्धादेः सं* ॥ ९ क्. प्रचक्षते । }