पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/278

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० दन्तरोगाध्यायः ] । इस्लयायुर्वेदः ।।' २६७ बहुशो यो बिधुमति दन्तवेष्टी मतङ्गजः । मक्षिकाभिः परिवृतो मध्वक्तमिव भाजनम् ॥ परिवर्षति चात्यर्थ पांशुना विकिर्त्यपि । अङ्गुल्या घट्टयेचापि तं विद्याद्दन्तरोगिणम् । यदा कषायतिक्तानि भोजनानि निषेवते । शुष्कं वा यवसं भुङ्के ख्रक्षं वा भोजनं तथा ॥ एभिर्निमित्तैनौगस्य वायु: कोष्ट प्रकुप्यति । * न ता: पकुपितो वायुर्धमनीः प्रतिपद्यते॥ धमनीप्रतिपन्नस्तु दन्तमूले निषेवते । तस्य तेन प्रकोपेण दन्तरोगः प्रजायते ॥ संप्रदुष्टः स्वरं वेष्टे श्वयथुं जनयेत्ततः । बस्तर्मूत्रमसङ्गश्च कृष्णस्रावः सफेनिलः । इत्येतद्वातदुष्टस्य लक्षणं समुदाहृतम् ।

  • ー三9ー一ー。 अथ पित्तेन दुष्टस्य लक्षणं संप्रवक्ष्यते ॥ योऽत्यर्थ कटुकाम्लानि लवणानि निषेवते । तेलप्रायाणि सततमुष्णानि च महीपते ॥ यवसाशनया(पा)नांनां विरुद्धानां च सेवनात् । एभिर्निमितैर्नागस्य प्रायः पित्तं प्रकुप्यति ॥ तश्च प्रकुपितं पित्तं धमनीः प्रतिपद्यते । धमनीप्रतिपत्रं च दन्तमूले निषेवते ॥ तस्य तेन प्रकोपेण दन्तरोगः प्रजायते ।

( *वष्ठौ च परिदह्येते श्वयथुश्चात्र जायते ॥ अथ कुणपगन्धं च स्रावमाशु विमुञ्चति थ” हरित: पीतो रक्तो दा वर्णनधोपक्ष त्रुप । न सेवन्ति च तं छेदमत्यर्थं ममैव त्रं ति पित्तप्रद्रृष्ठस्य लक्षणं ं | ई *"'सैमुदाहृतम् ॥ अत ऊध्र्व प्रवक्ष्यामि س---حكوf , यदां मयूरंभ्रयेिषॆमॊ**ं" लक्षणमू ! %तहारमुपसेवते ॥ + 4-ror.) » 4 ۹ می ततः' इति স্টন, % धनुराकारमध्यस्थो नैव पाठः कपुस्तके । १ क. °मलप्रस** Ο o * °नानि वेि° । "*ंङ्कणश्रावः कोऽनि । २ क. संप्रचक्षते ॥ ३ क.