पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/277

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ पालकाप्यमुनिबिरचितो- [ २ क्षुद्ररोगस्थाने-- (ॐनिमीलयति संतप्तशरीरोष्णद्वेषिणी शीताभिनन्दिनी सलिलावगाहच्छायावि काङ्क्षणी, तस्या भेषज्यम्-शिशिारलघुस्निग्ध)इार्केरामधुरगणमृद्वीकाभिः शूर्त पयः प्रेतिपापयेत् । यवसाध्यायविहितैर्यवसैभुँदुभिस्तर्पयेत, जाङ्गलरसेश्व भोजयेत् । इति” |l (तत्र श्लोकाः),- * अथ प्रजातां यत्नेन हस्तिनां सूतिकां भिषक् । क्रियाभिः शाखेषूक्ताभिश्चिकित्सितुमुपक्रमेत् । असम्पक्क्रियया प्राणान्सद्यस्त्यजति सूतिकाम् । गजं न मिथ्याप्रयोगे(?) स गर्भण वि(धि)योजिताः ॥ एवं यः साधयेद्वेद्यः सूतिकां वातसंज्ञिताम् ॥ वैद्यो मानांश्व भागांश्च सोऽत्यर्थ मानमर्हति ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने स्रुतिका नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥ अथ पञ्चाशत्तमोऽध्यायः ।। देवराजमतीकाशं सूर्याग्निसमवर्चसम् ॥ रोमपादो महाप्राज्ञ: पालकाप्यं स्म पृच्छति । दन्तरोगाः कतिविधा नागानां संपकीर्तिताः । समुत्थानं च किं तेषां विज्ञायन्ते कथं च ते ॥ कीदृशास्तु भवेत्साध्यस्त्वसाध्यश्चापि कीदृशा: ॥ एतन्मे ब्रूहि पृष्ठस्तु पालकाप्यस्ततोऽब्रवीत् ॥ प्राप्नुयाद्रढयोर्दोषांश्चतुर्भेिः कारणैर्नृप ॥ दोषतो जरयोत्पातादागन्तुश्चेति कीर्त्यते ॥ एवं चतुर्विधो दोषो दन्तानां परिकीर्तितः । तत्र तावत्प्रवक्ष्यामि सर्वेसामान्यलक्षणम् । इयावत्वं शूनता चैव लक्ष्यते दन्तवेष्टयोः । दन्तयोश्चैव वैवर्ण्यमत्यथैमुपलक्षयेत् । ASA SSASAS SS SAAAAAMSMSMS SSAS SSAS SSAS SSAS SSAS - ----- - ---- AMMMMMAAA AAAA AAAeMMMAMAAAS

  • धनुराकारमध्यस्थो नैव पाठः कपुस्तके ॥

१ क, प्रतीये पा° । ख. प्रतीये पाचये° ।