पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/276

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९सूतिकाध्याषः ] ह्स्यंीयुर्वेदः । २६६ षोवितस्त्वेवमनेन पालकाप्यस्ततोsवर्षीत् । शृणु त्वं मूढिकावाते चिकित्सां बुवतो मम ॥ इह स्वछु भो हस्तिनी ग्राममानीता भस्यते यद्वा स्यात्, तदा भवति गर्भव्यापत् । अप्राप्तकाले दौर्बल्ये वा विषमपतनपरिसरणसततगमनसलिलतरणजवगमनविषमलङ्घनभाराणामन्यतमेन वा भवति इाब्दस्पर्शरसरूपगन्धेभ्यस्रासनात्, वधबन्धपरिल्लेशात्, विषमविरुद्धातिमात्राल्पभोजनाद्वा मनसोऽभितापादभिघाताद्वा हस्तिना हस्तिन्या वाSभिहतायां व्यापद्यते । न वर्धते वा गर्भः, तस्याः कारणैरेवमादिभिः कृच्छ्रेण मसूतायाः पवनः कुप्यति । स कुपितः स्रोतांसि निरुणद्धि । निरुद्धेषुं स्रोतःसु मत्तमातङ्गस्त्वगन्धं मूत्रं छ्जत्यल्पाल्पं विच्छिनं चावष्टभ्य तिष्ठति परिवर्तते चास्पा(:) योनिरनिष्टगन्धा(द्वा) परिक्किद्यमाना परिम्लानमुखी परिम्लानशरीरा दुःखेन परिक्रामति संवीजति । न शीतं द्वेष्टि, न चाssहाराभिनन्दिनी भवति । अथवा हीनगर्भपरिविहृद्धयोर्यदा यन्मासे प्रतिदानम्, तदॊ नाम(?)दर्शनं भवति । वर्षाणि वातगंभां (?)स एव गर्भसंप्रसूतिप्रतिक्रियाविप्रयोगे वा वातविकाराद्गर्भव्यापदं समीक्ष्य चिकित्सितुमुपक्रमेत् । तदापभ्रत्याहाराचारै: पतिक्रियां निश्चित्थ प्रतिविबोधयेत् । विपन्नगर्भायास्तस्याः सुखोष्णेन तैलेन सर्पिषा वा सर्वसेको बहुशः कार्येः । मुखोष्णोदृकोपचारश्च । सर्वेकालं च निवातशायनम् । वंशामिमन्थीरुबूकविश्वातकारीणां पाटलीकार्पासीनां च पत्रभङ्गेन च कार्यः स्वेदः । मुरातेलघृतानि संप्रक्कथितानि समभागानि मुखोषणाॉन परितापयेत् । नमुक(?)यवकोलकुलत्थश्रीपणीपत्रपञ्चमूलभङ्के कथितमुदर्क विधिवत्पादावशिष्टमवतार्य । सपैिषा सह मुखोष्णं पाययेत् । ततोSस्या मूत्रस्रष्टिर्योनिः समाधिमुपगच्छति । तरुणोदुम्बराणां पश्रोथितानां धवधन्वनलोध्रमियङ्गनां चूर्णानि क्षौमैवल्वण प्रतिबद्धानि योनौ विदृध्पात् । एतेन चै प्रतिविधार्नेन शाम्यत्यस्या योनिदृोषः । कुशमूलमलतिलचूर्णयवसर्पिर्भिर्योन्या धूपः कार्यः । पञ्चमूलद्वयश्रीपणीभिर्जलं क्वाथयित्वा पादावशिष्टमवतार्य परिस्राव्य दुग्धं समांशं समानीय वसातैलघृतैः सह विधिवद्विपाच्य तेन स्नेहेन हस्तिन्या अभ्यङ्गानुवासनान्नपानानि कुर्यात् । त्रिकटुकसंयुक्तं तेलुं चिरस्थितं च सैीधुं पाययेत् । क्शरां च सैन्धवलवणान्वितां तेलस्निग्धं मत्स्यरसोन्मिश्रितं भोजयेत् । या च भक्ष्यभोज्यविद्वेषिणी विमना विकीर्णहस्ता निक्षिप्तप्रकारा परिमूत्रणी व्यापादयति १ क. °षु तेषु स्रो° ॥ २ क. °दा ताम° । ३ ख. °मशखे° । ४ क. साधु । ३४