पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/275

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ पालकाप्ययुनिविरचितो- [ १ क्षुद्ररोगस्थाने माडकी चान्न सर्वाणि काथयेद्वारिणा सह । तं काथं तैलसंयुक्तं चुब्पक्तलवणं पिबेत् ॥ द्विपस्यापानमैरेपं मांसं मायूरमेव च । पवकोलकुलत्थैश्च पूवैवत्कारयेद्रसम् ॥ क्रौञ्चस्य च शिरोमांसं मुस्निग्धं कारयेत्ततः । क्षीरेण माषजेनापि कारयेतेन भोजनम् ॥ भोजनं चापि सुस्निग्धं निघ्निहाश्चैव बस्तयः । हिताः पतिहते मूत्रे स्नेहपानं च योगतः ॥ यदा प्रकुपितो वायुः पित्तमादाय वर्तते । तदा जठरके व्याधी बस्ति: शीर्ष प्रधावति ॥ प्रमेहति ततो नाग: कपोद(?) कुमुमप्रभम् । कृच्छ्रेण स्तब्धनयनो वेपमानः सुदुर्मनाः ॥ स्योनाकं पाटलीं बिल्वं तथा पाषाणभेदिकाम् । श्रीपर्णी शृङ्गवेरं च क्रोष्ट्री वा(?) शारदा यवाः॥ गब्यक्षीरं पचेद्वैद्यस्तत्क्षीरं सुपरिस्रुतम् । मूत्रसङ्गप्रशान्त्यर्थ पाययेत्सह सर्पिषा ॥ घृतपानमथाभ्पङ्गं तेन चैवावपीडकम् । मूत्रसङ्गे जठरके बस्तिकर्म प्रशस्यते ॥ इत्येते मूत्रसङ्गाश्व सनिदानचिकिसिताः । रोमपाद्ाय विधिवत्पालकाप्येन कीर्तिता: ॥ तत्र श्लोक: यथा हि लोकप्रक्रा मनुष्यास्तथैव सेनामु गजा विशिष्टाः । तेषां तु शास्त्रार्थमिहानुगत्य आरोग्यमेवं प्रयतेत कर्तु:(र्तुम्) ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने मूत्रसङ्गो नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥ अथैकोनपञ्चाशत्तमोऽध्यायः ।। पालकाप्ययुवाचाङ्गो गर्भिण्या गर्भनिग्रहः । तिकावातंसङ्गस्य ब्पाधेः कुर्यात्प्रतिक्रियाम् ॥ १ क. “तसंज्ञस्य ।