पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/274

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ मूत्रसङ्गाध्यायः ] हस्त्यायुर्वेदः । २६* संनिपातसमुत्थानं वदन्त्यन्ये मनीषिणः । वक्ष्यते साधनं तस्य यथायोगं महीपते ॥ पाषाणभेदकं पाठां कुलत्थान्नागरं तथा । पश्चमूलं च तृणजं पाटली बिल्वमेव च ॥ वमुकं गोक्षुरं चेव विडं स्फूर्जेकमेव च । सर्वाण्येतानि संहृत्य सलिलेन विपाचयेत् ॥ निष्क्वाथेन सहानेन भोजपेदथ वारणम् । अष्टाभिर्लवणेः पिष्टैः सुरां चात्र प्रदापयेत् ॥ यदि चानेन योगेन मुखी न भवति द्विपः । तस्य प्रशमनार्थं च पदेयो बस्तिरुत्तरः ॥ बस्तिसिद्धैी पथोक्तेन विधानेन तु शास्त्रवित् । वाहिन्यो याश्च मूत्रस्य शिराः स्रोतोवहाश्च याः ॥ मार्देवं संनिगच्छन्ति दतेनोत्तरवृस्तिना | शतावरी भद्रमुस्ता तथा पाषाणभेदकम् ॥ एरण्डो द्ने बृहत्यौ च पृष्ट्रिपणीौं तथैव च । यवकोलकुलत्थाश्व काश्मर्यामलकानि च । एतत्संभृत्य संभारं जलेनाssछुत्प पाचयेत् । पादावशिष्टं च पुनर्धृतेन सह पाचयेत् ॥ ततः स्नेहावंशेषेण दद्याचोत्तरबस्तिकम् । ( *वाहिन्यो याश्च मूत्रस्य शिरांगलिवतां(?) सुखम् ॥ मृदुतां संनिगच्छन्ति दत्तेनोत्तरबस्तिना । ३ीतमारुतसंस्पर्शाद्भाराक्रान्तस्य हस्तिनः ॥ बस्तिस्थः कुपितो वायुवीतकुण्डलमावहेत् । मूत्रसङ्गस्ततस्तस्य भवति स्माहृतो धुवम् ॥ ममेहति ततो (*मूत्रं तण्डुलेोदृकसप्रभम् । य”३मना प्रतिहृते लिङ्गान्येतानि संवदेत् ॥ श्वदंष्ट्रा मधुकं चैव किण्वं देवशुकं तथा । द्वे बृहत्पी पयस्याऽथ) एरण्डं सपुनर्नवा ॥ ¥ धनुराकारमध्यस्थो नाति पाठः कपुस्तके । भवत्यश्मावृतो' इति भवेत्। & 币。 “क्षुरविडं कुडं स्फू°। २ क० °भेषजम् । २ सं० °वशेषयेत्“ण द°।