पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/273

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

དབང་་་་་་་་་་་་་། - रररखकरयरर्जुनस्यदरईचदलेN- \.९ शुद्ररोगक्शने-s पूबाएं सह दुग्धेन पाययेत्सर्पिषा युतायू। निस्नुषांश्च यवान्स्विभान्पदिग्धान्फाणितेन च ॥ मृदुभर्यवसेर्पुक्तान्वारणाप प्रदापपेत् । यवसान्यौदकान्यस्मै कुमुदानि बिसानि च ॥ शर्करोपहतान्यस्यै वारणाप प्रदापयेत् । **** **** e e a * оффф * * *а федф “सह सार्पषा | एतेन क्रमयोगेन ततः संपद्यते मुरूी ॥ इति शोणितमेही । इन्द्रियाणा प्रतीघाताद्धेनुकाक्रमणात्तथा । वातमूत्रपुरीषाणां नित्यं संचारणादपि । गुरु “ “ “ “ “गमनात्सहसाऽध्वनि । अत्यध्वसेवनाच्चापि सातत्यगमनात्तथा । कर्मणा च प्रयोगाच छोभादपि च कर्मसु ॥ पतिद्दस्त्यभिघाताञ्च कुप्यन्ति धातेवस्तथा । स्वस्थानात्कुपितास्त्वस्य दोषा वातसमीरिता: ॥ समन्ताद्धस्तमाश्चित्य जनयन्त्यश्मशर्करम् । मुवणेरजताद्यानि यथा लोहानि पार्थिव । ( ? )ंविनिक्षिप्ताः पतिमुखो जात्वस्यमानानि वाऽग्निना । योगतो धम्यमानानि संयुक्तानि विभागतः ॥ एकत्वमुपगच्छन्ति स्थिरीभावं भजन्ति च । तथा वायुश्च पित्तं च श्लेष्मा शोणितमेव च । विपद्यमाना वातेन अश्मानं जनयन्ति ते । अ३मना संनिरुद्धे तु स्रोतोमार्गे मतङ्गजः । ममेहति ततः कृच्छ्राद्विष्टभ्य चरणो महीम् । त्रुट्यते स भ्रंशं हस्ती सूचीभिरिव सर्वशः ॥ स्वस्थेः कदाचिद्भवति कदाचिद्दुर्मनाः पुनः । नाभिनन्दति शय्यां तु ग्रासद्वेषी च जापते ॥ सर्वे मूत्रविकाराश्च दृश्यन्ते तस्य हस्तिनः । दुश्चिकित्सितमप्येनं मूत्रसङ्गं सशकैरम् ॥

  • प्रतिमूषं विनिक्षिप्तान्यस्यमानानि' इति युक्तम् । १ क, “तवः समाः । स्व” ।