पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/272

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ मूत्रसङ्गाध्यायः ] हस्त्यायुर्वेदंः । २६१ समभागानि सर्वाणि सूक्ष्मचूर्णानि कारयेत् । क्रौश्चास्थिचूर्णं तत्रैव भद्रदारु च दापयेत् ॥ संयोज्योष्णोदकेनाथ वारणं प्रतिपाययेत् । पत्रैर्निम्बपटोलाभ्यां मुद्रयूषं विपाचयेत् ॥ सुखोष्णं योजयेच्चापि पिप्पलीचूर्णसंयुतम् । यवक्षारसमायुक्तं तेलं चैव मदापयेत् । माषांश्व भोजयेत्स्विन्नान्ठपाधि “ “” । “ ”” “तस्मात्तु बलं तेजश्च वर्धते ॥ इति पिष्टमेही । “. . .” “.........” “.... I %अर्थानेतत्प्रयोगेण” евфе а4ф4 фев е фрве “वा | कट्वम्ललवणादीनां रसानां चातिसेवनात् । उष्णानामतिमात्रं तु भोजनानां निषेवणात् । शोणितं कुपितं स्थानान्मूत्रबार्सेत प्रबोधयेत् । वारणा रुधिरप्रख्यं तत्प्रकोपात्प्रमेहति ॥ तथा स हन्यते शीघ्रं न तस्यास्ति चिकित्सितम् । रक्ताभासमदुर्गन्धमगन्धसमवेदनम् ॥ मूत्रसङ्गे प्रमेहन्ति तस्य वक्ष्यामि भेषजम् । श्रुण्ठीचूर्णं सबद्रं सक्तवः फाणितं तथा ॥ रात्रिपर्युषितं शीतं यवोदकसमायुतम् । श्डैक्ष्णं वस्रमुतं सम्यक्प्रातस्तं पाययेद्दिपम् ॥ प्रमेह्स्तेन नागस्य वेदना च प्रशाम्यति । बीजं कदल्याः पद्मिन्या मृद्वीका पनसानि च ॥ श्रीपर्ण च मधूकाति विशालामलकानि च । समभागानि सलिले मुद्रांश्चापि विपाचयेत् ॥ पिप्पलीशुण्ठिसंयुक्तां तं यूषं पाययेद्विपम् | ३ालीनामोदनं स्विन्नं यूषेणातिविवर्धितम् ॥ मध्पाढ़े भोजयेन्नागं शीतं शर्करया युतम् । निम्बतण्डुलचूर्णस्य” “ “” “पाचयेत् ॥

  • ‘अधी' इति स्यात् ॥ १ क. °ष्णं भोज° । २ क. लक्ष्णव° ।