पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/271

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६● पालकाप्यमुनिविरचितो– [२ सुद्ररोमस्थाने यदा पित्तं प्रकुपितं बस्तिमासाद्य तिष्ठति ॥ स दृझमानः पेितेन मत्तवत्क्षरति द्विपः ॥ पवाह(झ)माणो विसृजेन्मूत्रमल्पं मुहुर्मुहुः । विष्टभ्य गात्राण्यत्यर्थं प्रमेहत्यथ कूजति ॥ परिमूत्री स विज्ञेयो व्याधिर्नागस्य पैत्तिकः ॥ माषपर्णीं विदारीं च मुद्गपर्णाँ ३ातावरीम् ॥ काकोलीं क्षीरकाकोलीं जीवकर्षभकावपि ॥ पश्चमूलं च तृणजं साम्बष्ठां चापि पोपयेत् । क्वाथं च पापयेन्नागं शीतलं शर्करायुतम् ॥ अग्निमन्थं श्वदंष्ट्रां च बलामतिबलामपि । वृक्षादनी चांशुमतीं रम्यकं च विपाचयेत् ॥ चतुर्भागावशेषं तु शीतलं च परिस्रुतम् । ३ार्केराचूर्णसंयुक्तं वारणं प्रतिपायपेत् ॥ (?) मधुराण्यञपानानि *घृतेन युतं निपाययेत् । (?) स्रावयेचास्य 'सिक्स्थाश्चत्वारि कुम्भान्समन्ततः ॥ रसांश्व पाययेन्नागं सततं चैव भोजने । पाययेद्रडसंयुक्तां प्रसन्नां सीधुमेव च ॥ वि परिमूत्री” “. . अव्यायामाद्दिवास्वप्नात्क्षीरेक्षुगुडसेवनात् । इीतसंसेवनाचापि श्लेष्मा कुप्यति नितनः । तत्प्रकोपाश्च मातङ्गः पिष्टमेहत्वमृच्छति ॥ स प्रमेहति चात्यर्थ यवपिष्टीदकप्रभम् । (?) सशुक्रं वा पमेहं तु तनुविवरान्तरस्थितः । प्रमेहँ चास्य लक्ष्पेत वेदनाबहलान्वितम् । सपश्चलवणं चास्मै शार्करं मधुमेव च । प्रतिपानं प्रसन्नां वा तेलयुक्तां प्रदापयेत् । सिद्धं यवागूं शालीनां त्रिफलाचूर्णसंयुताम् । मुखोषणां भोजयेन्नागं सर्षपस्नेहधूपनम् । सैन्धवं नलदं कुष्ठं पिप्पलीं विश्वभेषजम् ॥

  • ‘घृतयुक्तानि' इति स्यात् । । ‘विकस्थांश्चतुःकुम्भा' इति भवेत् ।

१ क. पाचयेत् ।