पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/270

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ मूत्रसङ्गाध्यायः ] इस्ल्यायुर्वेदः tः १५९ नाssवते वेिविधान्भोगान्यवस्त्रं नाभिनन्दति ॥ भिन्नं पुरीषं बहुशो बहुवर्णं च मेहति ॥ भिन्नबस्तिमसाध्यं तु मवदन्ति चिकित्सकाः ॥ इति भिन्नबस्तिः । चिकित्सां लक्षणं चैव साध्यानां संप्रवक्ष्यते ॥ गिरिज्ञैर्यवसैर्यस्तु प्रतिच्छन्नो यदि द्विपः ॥ अत्यर्य भोजयेहूक्षमयोगाद्वातकोपनम् ॥ प्र(अ)शतं वा प्रयुज्येत भृशं वा त्रस्यते यदा । मनसश्चोपतापेन वायुः कुप्यति दन्तिनः ॥ स बस्तिदेशमाश्रित्य जनयेद्गाढमूत्रताम् । शिरा मूत्रवह्वा याश्च बस्तिस्रोतःसमाश्रिताः ॥ ता वायुरभिसंरुध्य स्रोतस्तिष्ठति पीडयन् । स तेनाssत हि मातङ्गो वेपते संनिषीदति ॥ संकुच्य सर्वगात्राणि कृच्छ्रान्मेहति वारणः । मूत्रसङ्गार्दितो नागस्तस्य वक्ष्यामि लक्षणम् । तं स्पष्टलेवणां नागं प्रसन्नां प्रति पाययेत् । सर्पिषा वाऽपि मुस्निग्धां कृङ्गारां भोजयेद्गजम् । द्विपञ्चमूलकाश्मर्यमधुकं बदराणि च । पवान्मुद्रान्कुलत्थांश्व सलिलेन विपाचयेत् ॥ स्निग्धं तु कारयेद्यूषं पिप्पलीमरिचैर्युतम् । भोजनं दन्तिने स्नेहि प्रतिपानं च कारयेत् ॥ जाङ्गलानां रसैश्चैनं शालीनामोदनं मृदु । माषान्नसैन्धवोन्मिश्रं वारणं पतिभोजयेत् ॥ यवसानि च देयानि, मधुराणि मृदूनि च । निवाते इायनं चास्य स्थानं चैव प्रशस्यते ॥ उष्णाम्ललवणपायैः स्निग्धैश्चाssहारभोजनैः । वातजो मूत्रसङ्गस्तुं पशान्ति तेन गच्छति । (इति) गाढमूत्री ॥ स क्षारलवणाम्लानां कटुकानां च सेवनात् ॥ उष्णानामतिमात्रं वा भोजनानां निषेवणात् ॥ १ क. °लक्षणान्नागं । २ क. °स्तु बस्तपार्न तु कारयेत्।