पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/269

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५é पालकाप्यमुनिविरचितो- [२ झुद्ररोगस्थामे गन्धमाल्यौदनैर्विप्रानभ्यच्र्य स्वस्ति बाच्प स । पुण्याहं वाचयेद्वेद्यः शालायां तस्य हस्तिनः ॥ हुत्वाऽग्निमाज्यशेषेण वारणं समुपस्पृशेत् । सर्पिषा भोजपेन्नागं तैलेन च रसेन वा ॥ तत्र श्लोक:- o रात्रिक्षिप्त गजं सम्यग्यश्चिकित्सेत्स शान्त्रवित् । स वैद्यो। मानसान्कोशाद्रोगोश्वाईंति पार्थिवात् । इति श्रीपालकाप्ये हस्त्यापुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने रात्रिक्षिप्तो नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥ अथाष्टाचत्वारिंशोऽध्यायः ।। भगवन्तं महात्मानं पञ्चेन्द्रियसमाहितम् । हस्तिशास्त्रविशेषज्ञमृषीणां संज्ञितं मुनिम् ॥ कृत्वाsग्निहोत्रं पवरं पालकाप्यं कृताञ्जलिः । पप्रच्छ मुखमासीने रोमपादो महामतिः ॥ भगवन्केन जायन्ते मूत्रसङ्गाः मुदारुणाः ॥ निदानं च कथं तेषां भेषज्यं च महामुने । एवं प्ठष्ठस्तु भगवान्पालकाप्पस्ततोऽब्रवीत् । मूत्रसङ्गन्विशेषेण शृणु राजन्पृथक्धृथक् । मूत्रसङ्गा मया प्रोक्ताः संग्रहे तु समासतः ॥ समासेन यथाशाश्वं नाम चैषां प्रकीर्तितम् । तेषां निदानमुत्पतिं चिकित्सां च महीपते ॥ साध्यासाध्यं च नागानां यथावत्संपॆवक्ष्यते । यदा तु वारणोsत्यर्थं हुतमध्वनि युज्यते ॥ त्वरयाsतिप्रवृत्तस्य न मूत्रमतिवर्तते ॥ तस्य बस्तिवैिपद्येत मूत्रवर्णस्तथैव च ॥ इमानि चापि लिङ्गानि भिन्नबस्तेर्भवति तु । अभीक्ष्णं कुरुते मूत्रमपसृष्टं मतङ्गजः । आध्मातकुक्षिार्वमना ध्यानप्रस्रुतलोचनः । १ क. संजितं ।। २ क. °प्रचक्षते ।