पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/268

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्७ राविक्षिप्ताध्यायः ] । इस्लयोर्युर्वेदः । ཝི་ཞིངs ” “हस्तिदन्तेम्द्रगोपर्क मरिचानि स । संकल्कानि “ “ “घृतपिष्ठं तदृञ्जनम् । गुडो द्राक्षा च मरिचं दूर्वा चेताश्व सर्षपाः । е е ве бФФФ. वचाजगन्धाभिः че ве е ев е феф “ е в афе е ев е р | феее эффе " о ф о рефе “स्तैलं सिद्धमभ्यञ्जनं हितम् | येतस्य बृहती हिङ्गु भार्गों कटुकरोहिणी ॥ कम्पिल्लर्क निर्दयनीलपास(?)कण्टकारिकाम् । ज्योतिष्मतीमतिविषां तुम्बळिणि पुनर्नवा ॥ नालिकेरं वचा कुष्ठं श्रीवेष्टकपलंकषम् । उभे च लशुने दद्यात्तथा पोटगलामपि ॥ विकङ्कतां ॐबैस्तगस्त्वं(?)गोलोमीं कर्कटीं शुभाम् । मर्कटीं सुस्कृलोमं(?)च रक्षोघ्रं च प्रदापयेत् ॥ पिष्टैर्मूत्रैरजादीनां सर्पिरेतैर्विपाचयेत् । । तदस्य पानेऽभ्यङ्गे च हितमक्ष्णोश्च तर्पणम् ॥ भूतग्रहमपस्मारमुन्मादं चापकर्षयेत् । अथ सषेपतेलेन पलिप्याऽऽतपसंस्थितम् । अथ मातङ्गमूत्रेण परिषिच्याथ मर्दयेत् । अथवा बस्तमूत्रेण खरमूत्रेण वा पुनः । गोधामूत्रेण वा गाढं यथालाभं प्रमर्दयेत् । रात्रिलिप्तस्य नागस्य समन्ताच्च परिश्रयेत् ॥ पुष्पेस्तन्दुलस्त्वैस्व(?)उर्शरैः पललौदनैः । मैत्ताय कुर्वीत बलेि ततः स लभते मुखम् ॥ (?)मनःप्रसादं यथा स्याद्भवद्भिसां(?)समाचरेत् । वचां हिङ्गं वपस्थां च चण्डालीं सपलंकषम् ॥ बस्तरोमाँणि सर्पिश्च त्रिफलां च महौषधम् । सह सर्जरसैरेतैर्बहुशो धूपयेद्रजम् ॥ हस्तिरोमाणि सपैिश्च रोमाणि कपिबस्तयोः । गोश्च रोमसमायुक्तो रक्षोघ्नो धूप इष्यते ॥

  • 'बस्तगलं' इति भवेत् ।

३३ १ क. यवस्य । २ ख. वांस्तगस्त्वं । ३ मतेोपकु°