पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/267

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ पालकांप्यमुनिविरचितो- [ १ शुद्ररोगस्थानेराश्रिक्षिप्तो भवेदेवं तस्पेषं लक्षणं शृणु । सर्वाहारनितिश्च बलाङ्गच्छति बेगतः ॥ रात्रौ मूढः संवसति दिवा स्वपिति वारणः । लीला मुस्वात्परूवति हस्ते च परिस्वाति । तर्जयेत्सर्वभूतानि संरब्धो रक्तलोचनः । ग्रहं हृक्षं मनुष्यं वा अश्वमश्वतरं तथा ॥ वित्रासयति वेगेन घटयत्यङ्कुशाग्रहम् । उद्विग्ननेत्रः सततं वेपते चातिमात्रतः ॥ असृग्वल्लिवसागन्धिश्वर्मगन्धिश्व लभ्यते । मूर्छति व्यथते रात्रौ निमीलति निषीदति ॥ सत्यसाहक्षयोति (?) स्यात्स्त्यानगात्रश्च जायते । एवं स दारुणो व्याधी रात्रिक्षिहैस्तु कीत्येते । क्रियां तस्प प्रवक्ष्यामि तन्मे निगदतः शृणु । सर्पिषा स्नेहनं तस्य केवलेन समाचरेत् ॥ समालभनधूपं च भैौतिकं तस्य कारयेत् । वारुणं गुग्गुलुं कुष्ठं हरितालं मनःशिलाम् ll जटिलां भूतकेशीं च सर्पिषा साधयेत्समम् । तदस्य पानेऽभ्यङ्गे च हितमक्ष्णोस्तु तर्पणम् । त्रायमाणां जयां नीलां लाङ्गलीं नागबलां बलाम् । कपित्थं च वयस्थां च वोरकं सरलं कुशाम् । शूकरीं जटिलां छत्रामतिच्छत्रां सकर्कटीम् । चारटीं भूतकेशीं च स्थिरां कटुकरोहिणीम् ॥ सद्योपुरुषदन्तां च वृश्विकालों कदश्विकाम् । एतत्सर्वं समाहृत्य मदेहं तस्य कारयेत् । कुषं वचां तथा हिङ्गं जटिलां चव्पवित्रकम् । अलतं वासकोशीरमुपयुक्तं ससर्षपम् ॥ गोलोमभिश्व सघृतैः संध्याकालेषु धूपयेत् । करक्षबीजं पिप्पलीं सहिङ्क रोचको वचा ॥ बस्तमूत्रेण पिट्टैतन्नस्ये तस्य तु सेचयेत्। छत्राँ पराहदन्त 像鼎●徽 娜物制《)*粤●翰 鲁●静萄 雷酸够静 够修4● 制够4● 镍镜4教 l १ क. संचलति । २ क. "प्तस्य को° । ३ क. चोरकं ।