पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/266

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७ राधितिष्ठाध्यायः ] । । । हस्त्यायुर्वेदः । । २९९ जन्मनक्षत्रपीडायाँ स्वामिनो वा विशेषतः । आविशन्ति ग्रहा राम्रो यदा राजन्मतङ्गजान्। येरेषां क्षीयते मृत्युः सहसाऽग्निविषोपमैः। स्वस्थानां दृष्टरूपाणामकस्मादपि न्तिनाम् । रूपं यदृश्पते व्याधेर्पस्य, तत्सद्दशं भवेत् । चिन्त्यमानोsपि यज्ञेन विकारो नोपलभ्यते ॥ एवं रक्षोग्रहीतानां पायो भवति लक्षणम् । पर्वते वा वने वाsपि पशुवाँ यत्र वध्यते ॥ अमनोज्ञे स्थितं देशे स्थानेष्वायतनेषु च । करेण्वा वेष्टितं वाsपि तथा भीतं क्षतं भृशम् ॥ (सं)ग्रामाद्वाऽप्यपाहृत्तं तथैव रुधिरोक्षितम् । अघूपितमनाचान्तममदीपे स्थितं गजम् ॥ रसभोजनसंयुक्तमस्रार्त चाप्यनप्रिकम् ! चैत्यापतनमूलेषु स्थापयत्यालयं विना ॥ समुद्विग्रं परित्रस्तमूढात्मानं हृतौजसम् । अषमत्तं प्रमत्तं वा तं रक्षांसि पतन्ति नु ॥ जाग्रतं वाऽथ मुमं वा ग्रहो नांगं सैमृच्छति । यथाऽप्मु सुपसन्नाछ विमले वाऽपि दृपेणे ॥ प्रविष्टा दृश्यते छाया न च भित्त्वा विशेच्च सा । एवं ग्रहा हस्तिकाये देहेन्द्रियविबाधकाः॥ पत्यभिसत्त्या संपाताः इारीरं ते शारीरिणाम् । छायाग्रस्तस्य भीतस्य रूपं वित्रासितस्प वा । अङ्कुशैस्ताडितस्पाथ वेणुवित्रासितस्य वा । उल्कापटहसंख्यानां शब्देनोद्वेजितस्य वा ॥ प्रतिहस्त्यभिघाताद्वा उत्कृष्ठेन हतेन वा । संज्ञाप्रणाशो भवति चेतसाsप्यवमुझति । रात्रौ मुह्यति मातङ्गो दिवा स्वस्थश्च जायते । मूत्रश्रो(स्रो)तfसि ममौणि धमन्पो योगवाहिताः । रात्रिक्षिप्तस्य वातेन हृदयं च न मुह्यति । स भूतग्रहसंरब्धो भीतः संज्ञाविमोहित: ॥ १ क. नानं । २ ख, सपृच्छति ॥ ६ क. ख, योगवादिवा ।