पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/265

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ पालकाप्रसुनििरिस्थितो- [१तृद्ररोगत्वांनेअथ सप्तचत्वारिंशोऽध्याषः । हस्तिशांलां समासीनं गजशास्रार्थकोविदम् ॥ दिब्पपभावं तपसा ब्रह्मचर्याग्नितेजसम् ॥ हुतामिहोत्रमार्सार्न कृतपूर्वाहिकक्रियम् । पालकाप्यं मुनिवरमङ्गराजः स्म पृच्छति । रात्रौ संप्रतिपन्नो हि रूपं कुर्यादनेकपः । त्रसन्तो विषधावन्ति हस्तेनाssघ्राय सर्वशः । हृक्षमाकारभिंक्तीश्च दृन्ताभ्यां घ्नन्ति सर्व३ाः । उद्धृतनेत्रा मातङ्गा वेपमानाः सहस्तकाः । वियुज्यन्ते तथाकल्पाः पाणेर्वैिमनसो गजाः ॥ न दोषलिङ्गे भगवन्पश्याम्यन्तं पराभवम् । अत्र मुह्यति मे बुद्धिः कथमेतत्पश्चैक्ष्यते ( क्ष्व मे ) ।" एवमुक्तस्ततोऽङ्गेन पालकाप्पस्ततोऽब्रवीत् । व्याधिघेौरो हि नागानां रात्रिक्षिप्त इति स्मृतः ॥ तस्य दोषं च सिद्धिं च श्वपं चापि शृणुष्व मे । भाराध्वगमनश्रान्तं क्षुधार्तं व्याधिपीडितम् ॥ समापयन्त्यवमेते ग्रहाः संमूढचेतसम् । श्मशाने च वने ग्रामे पाँखण्डावसथाश्रमे ॥ रोगाभिभूतः संक्लिष्टो” ...................1 م यदा च भगवान्देवालये स्थाने चतुष्पथे ॥ अमनोज्ञाश्च पे देशास्तत्राऽऽश्रयणमेव च । अशास्त्रोक्तेन विधिना स्थानं वा यत्र निर्मितम् । ऐंत्रासरोह(?)वादित्रघोषाश्च विहिता मया । अलंकाराश्च विविधाः स्नानमाल्यानुलेपनम् ॥ तथा वैशेषिका शान्तिर्यत्र पर्वसु पर्वसु । यत्मोक्तान्न समेस्वाश्च परिहीणा यथा क्रिया ॥ एभिर्बहुभिरन्यैर्वा व्यभिचारपरिक्रमैः । छिद्रान्वेषीणि रक्षांसि संस्थ्रशान्त्यप्यवग्रहाः ॥ १ ख. °शालास° ॥ २ ख. °भिन्नाश्व ॥ ३ क. °चक्षते ।। ४ ख. पाषण्डा वस्तथा” । १ क. स्तदाशरोह् ।। ६ क. *मरुतांश्च । ।