पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/264

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१ बाष्ट्रचिकित्साध्यायः ] । हस्त्यायुर्वेदः । ” ২৭ द्विरदृपतयो बाला ग्रहणमुपमच्छन्ति । तेषां किं विधानम्, कथं च संरक्ष् कार्या, भगवन्मनोमोहोsत्र समागच्छंस्येव बालेषु । एवं प्ठष्ठः पालकाप्यस्ततोsब्रवीत्-'इह खलु भोः स्वयूथवनवासचुखसंदृढ (द्धा) गिरिशिखरविवरकन्दरकाननेधु बहुदि धकुसुमवनेषु तृणकवलकुवलपल्लव न्भक्षयन्ति पितृमातृसंबद्धाः । तथा-चक्रवाकसारसानुगीतेषु सुरभिसलिलशां तलेषु सुस्वसंवृद्धाः, त इह चोद्योने वनेषु वस्राभरणघुवर्णरज्ञविविधकुचुमविः षणार्थ कदाचिद्वहणमुपगच्छन्ति । तेषां पितृमातृवियुक्तानां बालानां पोषण माभरणछुवर्णमनुग्रहार्थं भोजनयवसकवलकुवलविधानं वक्ष्यामः ॥ तेषां व्याधिनिग्रहार्थ बलिहोमप्रायश्चित्तकर्माणि बहुविधपौष्टिकरक्षोघ्राि सामान्यवस्तूक्तानि नित्यं बालानां कारयेत् । सर्पिःक्षीरमधुफाणितसंसृष्टपा दद्यात् । औदकानि यवसानि हरितानि मृदुविचित्राणि समृणालोत्पलशृङ्ग टककसेरुकमलोदकानि मत्स्यण्डिकागर्भाणि भोजयेत् । गव्यं च घृतं क्षी नवनीतं मत्स्यण्डिकाशांकेरापिप्पलीचूर्णेसंछष्टं सर्पिःग्निंग्धं भोजयेत् ।। रसल् वणघुरातेलानि वंर्जयेत् । ततस्तेषामादशा(शमा)द्वषात्मभ्रति मभ्रतमनूकरि ष्पा(?)षीकाविदुविताननिपानावग्रहकरगात्रापरनाभिमेढ़ोत्कृष्टपादकण्ठगलकप लानामभ्यङ्गं सर्पिषा कारयेत् । दैन्तवेष्ठी च तैलेनाभ्यञ्जयेत् । चतुराह्निकं । सर्पिःसंघसेकं कारयेत् । तेषां भारादानाध्वगमनवधबन्धनानि न कारयेत् करतलसंस्पर्शनं च तेषां मुकुमारेण कर्मणा गमनविधिं बलमासां(?)प्रकारयेत् शय्याभागं च बालानां करिष्येवा(?)मिश्रेण पांश्रुविरचितेन सुखशयनं कार पेत् । एवं संरक्षितशरीरा बालाः सर्ववातातपसहाः फलदा भवन्ति । तृती यायां चतुथ्यां वा दशायां गमनविधिं विशेषेण कारयेत् । तत्र श्लोका: एवं बालेषु कर्तेब्यो दयापूर्वमनुग्रहः । आयुर्वर्णबलोपेता नीरोगाश्व भवन्ति हिँ । अतोऽन्यथा न`वर्धेन्ते बालास्तु मनुजाधिप । तेषामपि न वर्धन्ते कुलेषु कुलवर्धनाः ॥ बालांस्तु रक्षयेद्यस्तु स्वपुत्रानिव नित्यशः । स राजा विजपी नित्यं मृतः स्वर्गे प्रमोदते ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने बालचिकित्सा नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥ १ क. °च्छति बा° ॥ २ क. °द्यानेषु वस्रा° ॥ ३ क. भोजयेत् ॥ ४ व दन्तौष्ठौ । १ क. °ष्यमामि° । - -T–